________________
विभक्त्यर्थनिर्णये। रीत्या धूमव्यत्वोभयप्रकारकैकविशेष्यताकस्य परामर्शम्य जन्यत्वेऽपि पर्वतौ वह्निमान गुणवान इत्याकारकानुमितेः पर्वतो वह्निमान् धूमान्न ट्रव्यत्वादित्यादौ न निषेधप्रतीत्यनुपपत्तिः वन्हिविधेयताके ज्ञानत्वावच्छिन्नं प्रति द्रव्यत्वप्रमाया अजनकत्वात् वडिविधेयताविशेषणताने द्रव्यत्वप्रमाहेतुकत्वाभावप्रतीतिसम्भवात् । एवं जलं द्रव्यत्ववत्स्पर्शान्न गन्धादित्यादी स्पर्शप्रमाया द्रव्यत्वविधेयताकतानं प्रति जनकत्वात् द्रव्यत्वविधेयकज्ञानोद्देश्यताया जले सत्त्वात् स्पर्शप्रमाजन्यज्ञानविधेयस्य द्रव्यत्वदर्शितोह श्यतया जलेऽन्वयः सम्भवति गन्धप्रमाया ट्रव्यत्व विधेयताकतानत्वावच्छिन्नं प्रति जनकत्वेऽपि गन्धप्रमाजन्येत्तानोद्देशयताया जले विरहात् पक्षनिछोद्देश्यताकत्तानं प्रति पक्षसंबन्धविषकलिङ्गविषयकज्ञानस्य हेतुत्वात् गन्धप्रमाया जलसंबन्धाविषयकत्वात् गन्धप्रमाजन्यज्ञाने जलोद्देश्यताकत्व विरहाट् दर्शितोद्देश्यतासंसर्गेण गन्धप्रमाजन्यज्ञानविधेयत्वापन्नस्य द्रव्यत्वस्य जले वैशिष्ट्यविरहान्नान्वयः' दर्शितोद्देश्यतासंसर्गावच्छिन्नप्रतियोगिताकस्य गन्धप्रमाजन्यज्ञानविधेयद्रव्यत्वाभावस्य ना बोधनसम्भवान्निषेधप्रतीत्युपपत्तिः । ननु दर्शित पर्वतो वहिमान् गणवान्ध माट् द्रव्यत्वादित्यादी वहिविधेयताकज्ञानत्वावच्छिन्नं प्रति द्रव्यत्वप्रमाया अजनकत्वेऽपि वहिगणोभयसमूहालम्बनजनकत्वस्याचतत्वात् द्रव्यत्वान्न हिमानित्यादौ कथं वहिजाने द्रव्यत्वप्रमाहेतुक