________________
३४०
पञ्चमीविभक्तिपिचारः। दित्यर्थक रणात्पराजयते इत्यादिप्रयोगः । अत्र गौडाः । पराजर्यनित्तिरर्थः पञ्चम्या द्वेषोऽर्थः तत्र प्रकृत्यर्थस्य विषयित्वेनान्वयः वेषस्तु जन्यतया युद्धनित्तावन्वेति त'था च रणगोचरद्वेषजन्ययुवनित्तिर्वाक्यार्थ इति वदन्ति तदसत् । युद्धनिवृत्तेर्धात्वर्थत्वेऽध्ययनात्पराजयत इत्यादावनन्वयापत्ते न च नित्तिमा धात्वर्थस्तत्र व्युत्पत्तिवैचित्र्येण पञ्चमीप्रकृत्यर्थम्य विषयित्वेनान्वय इति वाच्यं तथापि विषात्पराजयत इति प्रयोगापत्तेस्तस्मादिदमबाकूतं पराजयतेर्भङ्गफलकव्यापारोऽर्थः स च भङ्गः क
गतश्चेत्तदा फलसमानाधिकरणव्यापारार्थकतया नास्य सकर्मकत्वमिति तत्र यहिषयकद्वेषप्रयोज्यः पराजयव्यापारस्तहाचकपदात्पञ्चमी भवति पूर्वसूचे भयहेतुशब्देनानिष्टसाधनताज्ञानादिद्दारक प्रयोज्यत्वं पञ्चम्यर्थतया जापितं प्रकृतेऽसोढशब्देन इषहारकप्रयोज्यत्वं तथा तत्र पञ्चम्या देषोऽर्थः प्रयोज्यतया व्यापारीऽन्वेति । अथ वा खविषयकद्वेषहारकप्रयोज्यत्वं पञ्चम्यर्थः स्वरूपण व्यापारीन्वेति अध्ययनात्यराजयत इत्यत्र वादिवाक्यार्थदोषप्रतिपादकोत्तरवाश्यप्रयोक्तृत्वं भङ्गः फलं शास्त्रार्थानभिज्ञानं व्यापारो धात्वर्थस्तत्र विषयितया प्रकृत्यर्थविशेषितः पञ्चम्यर्थो द्वेषः प्रयोज्यतयाऽथ वा निरूपिनत्वेन प्रकृत्यर्थविशेषितं स्वविषयकोषहारकप्रयोज्यत्वं स्वरूपेणान्वेति अनध्ययनविषयक षसाध्यईघस्याध्ययने प्रत्त्यनुत्पादहारा अध्ययनाभावप्रयोजकत्वमध्ययनाभावप्रयोज्यं शास्त्रार्थानभित्तानमिति तथा चाध्ययनविषयकईषप्रयोज्यं दर्शितभङ्गफलकशास्त्रा