SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। कर्मलं पञ्चम्यास्तथाविधप्रयोज्यत्वमर्थः फलैकदेशे भये व्युत्पत्तिवैचित्येणान्वेति अथ वा भयमभावश्च खण्डशः फलतया धात्वर्थस्तत्व पञ्चम्यकस्य भये तस्य प्रतियोगितया अभावे तस्य प्रयोजकतया व्यापारऽन्वय इति । यस्या अहिकण्टकादिश्यतः कापि म भयप्रयोजकत्वं तस्यास्तद्यक्तित्वेन न वाणापादानत्वमपि तहानेस्वायत दूत्यप्रयोगात्मपत्वादिनाऽपादानत्वमिष्यत एव यद्धर्मावच्छिन्नस्य संबन्धज्ञानमनिष्टोत्पत्ति सम्भावयति तद्धर्मवतस्तथात्वोपगमादिति । भयात् बायत इत्यत्र भयप्रयोज्यस्य भयस्याभावप्रयोजकव्यापारः प्रतीयते भवप्रयोज्यं यथा भयं तथा प्रदर्शितमेव भयं तु दु:खं प्रत्यक्षसिद्धमेव भयमति दुःखमितिभयेनातिदुःखितोऽस्मीति चानुभवात् बिभेत्याद्यर्थे भयं दुःखमेव चेतनकर्ट कवनियमात् यत्र चेतनकर्मकं रक्षणं तत्र दुःखस्वरूपभयाभावप्रयोजको व्यापार एव धात्वर्थः यत्वाचेतनकर्मकं रक्षणं तत्र वन्हेः पटं रक्षति काम्यो दधि रक्षतोत्यादी नाशानुत्पादप्रयोजको व्यापारो रक्षतेरथस्तष नाशान्वयिप्रयोज्यत्वसामान्यं पञ्चम्यर्थ इति । घातपाल्कुसुमं रक्षत्यवति वैत्यत्रापकारानुत्पादप्रयोजको व्यापारी धात्वर्थः प्रकृते पुष्पापकार: शोष एव पञ्चम्यर्थः प्रयोज्यत्वसामान्यम. पकारोन्वेति नाशाद्यन्वयिनः पञ्चम्यर्थस्य प्रयोज्यत्वसामान्यस्य फलहारण व्यापारेन्वयोपगमात् तथा नामाथीनन्वयान्न कारकत्वहानिरिति । पराजयोगे पञ्चमी ज्ञापयति । “पराजरसोढ" इति सूचं पराजोगे असोढः सोढुमणक्यो योऽर्थस्वत्कारकममादानसंखं स्या
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy