________________
विभक्त्यर्थनिर्णये ।
३४७
निभिज्ञानं वाक्यार्थः । एवं रणात्पराजयत इत्यत्र प'लायननिलयनादिर्भङ्गः फलं शौर्याभावो व्यापारो - धात्वर्थ: शौर्य तु परकर्मकप्रहरणकर्तृत्वं प्रकृते बोध्यं 'रणस्तु परस्परप्रहरणं रणगोचरद्द षस्य र प्रवृत्त्यनुत्यादद्वारा रणाभावप्रयोजकत्वं रणाभावप्रयोज्यो दर्शि शौर्यस्याभाव इति । एवं विवादात्पराजयत इत्यत्र परोदावित दोषानुदरणं भङ्गः फलं प्रतिज्ञातार्थोपपादकपरस्परवाक्य' तगोचरद्द षस्तु साचादेव दर्शितव्यापारप्रयोजक इति । अविद्यमानो द्वेष्योऽसोढः विद्यमानस्तु सोढ एवातः शत्रोः पराजयत इति न प्रयोग: श"वोविद्यमानतया सोढत्वात् अत एवासोढ इति किं शत्रु पराजयत इति काशिका सङ्गच्छते अन्यथा द्वेष्यत्वखरूपासोढलस्यान पायादसङ्गव्यापत्तेः इत्थं च पराजेर्भङ्गफलकव्यापारार्थकत्वमेव निवृत्त्याद्यर्थंकरवे तु काशिकोदाहरणासङ्गतिरपि द्रष्टव्या । वारयत्यादियोगे पञ्चम ज्ञापयति ।" वारणार्थाना मौशितः " इति सूत्रं वारणार्थानां धातूनां योगे ईप्सितो योऽर्थस्तत्कारकमपादानसंज्ञं भवतीत्यर्थं के यवेभ्यो गां वारयति कूपादन्धं वारयतीति प्रयोगः । अत्र गौडाः । वारणं क्रियाप्रतिषेप्रतियोगिनी क्रिया भक्षणगमनादिरूपा तात्पर्यवथाक्क चित्कस्याश्चित्प्रतिषेधो वारयत्यादिना बोध्यते प्रतिविधस्तु कर्तृत्वाभावानुकूलो व्यापारः कर्तृत्वाभावस्वरूपफलवत्तया गवान्धादेः कर्मता पञ्चम्यास्तु देशादिगतवनेच्छाविषयत्वमर्थः मतत्वं तु आधेयत्वं तथा चाधे-यत्वप्रकारिकेच्छाविषयत्वं पञ्चम्यर्थो भक्षणगमनादिफ
0