________________
३१२
चतुर्थीविभक्तिविचारः ।
इति यथा तथा प्रकृते शिवाय नम इति मन्त्रवाक्येऽपि अत्रापि शिवत्त्युद्देश्य ताक त्यागकर्म श्रुतमिति चतुर्थन्तशिवपदकराकरवं त्यागे न्यायावगम्यमिति नमःपदार्थैकदेशे त्यागेऽन्वितसुई श्यत्वं चतुर्थी प्रतिपादयति ।
श्यत्वं तनिष्ठा प्रौतिरेव तेन शिवप्रौतिजनकत्यागकर्म वाक्यार्थः परमात्मनि शिवे प्रोतेस्तज्जन करवस्य च बाधितत्वे तु प्रौत्युद्दे शियकेच्छेव चतुर्थार्थस्तथा लम्ब नश्वेन शिवस्थान्वयः शिवः प्रीयतामिति बाधितविषयेच्छासम्भवात् तादृशेच्छा तु प्रयोज्यतया त्यागेऽन्वेति फलेच्छाया उपायेच्छाप्रयोजकत्वादिति पदवाक्यरत्नाकरे गरुचरणाः । वस्तुतस्तु पुष्षं शिवाय नमः इत्यादौ मन्त्रकरकत्यागो नमः पदार्थः त्यागस्तु स्वश्वनाथप्रकारिकेच्छा तस्यास्तु स्वत्वनाशप्रकारता निरूपित्तविशेष्यतास्वरूपेण विषयत्वेन पुष्पेऽन्वयः चतथः संबन्धोऽर्थः संबन्धस्तु प्रीतीच्छाप्रयोज्यत्वं तच्च स्वरूपेण स्वत्वनाशेऽन्वेति परम्परासंबन्धघटकतदेकदेशे मोतीच्छायां प्रकृत्यर्थ स्व प्रौतिप्रकारतानिरूपित विशेष्यता स्वरूपेण विषयित्वेनाभ्वयः यथा जलस्य कर्पूरगन्धः स्फटिकस्य जवालौहित्यमित्यादौ षष्ठ्यर्थस्य परम्परासंबन्धस्य घटके तदेकदेशे संयोगे प्रकृत्यर्थस्य जलादेरन्वयः परम्परासंबन्धस्य विभक्त्यर्थं त्वे तदेकदेशे प्रकृत्यर्थान्वयस्य सर्वसंमतत्वात् । भवतु वा प्रीतीच्छा प्रयोज्यत्वं च खण्डशश्चतुथ थ ऽन्वयस्तु पूर्ववदेव तथा च प्रोतिप्रकारतानिरूपितशिविशेष्यताकप्रतीच्छा प्रयोज्य मन्त्र करण कस्वरवनाथप्रकारकेच्छायाः स्वत्वनाशप्रकारतानिरूपित विशेष्यता
-