SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ कारकसामान्यविचारः। रीभवधर्मावच्छिन्नक्रियानिरूपकत्त्वोपलक्षितसम्बन्धाबच्छिन्नस्वप्रकारताकशाब्दसामान्यनिरूपक मुबर्थत्वं कारकत्वमिति । कान्तस्य वेश इत्यादौ षश्यर्थशेषेऽतिव्याप्ति वारणाय प्रतियोग्यन्तं शाब्दविशेषणम् । तावतापि कान्तस्य त्रस्यतोत्यादौ षष्यर्थशेष तिव्याप्तितादवस्थ्यमिति सामान्यपदम् । शाब्दसामान्य निरुतापतियोगित्वासम्भवस्स्यादिति शान्दे स्वप्रकारताकत्वं विशेषणं तावतापि व्याघ्राहिमेतीत्यादौ पञ्चम्यर्थभयहेतुत्वादेर्व्याघ्रस्य दरमित्यादौ षष्यर्थशेषत्वेन शाब्दप्रकारतयाऽव्याप्तिरसम्भवो वा स्यादिति धर्मावच्छिन्नान्तं प्रकारताविशेषणम्।तापतापि शेषत्वस्य सुब्जन्योपस्थितिप्रकारतया तद्दोषतादवस्थ्यमिति स्वार्थकत्वं सपो विशेषगाम् । तत्रापि ताहशोपस्थितिप्रकारकरणत्वस्य शत्य इत्यादौ शाब्दप्रकारतावच्छेदकतया करणत्वेऽतिव्याप्तिरिति प्रकारपटं विहाय प्रकारीभवदित्युक्तम् । तदर्थस्तु सुबन्यज्ञानजन्योपस्थितिप्रकारत्वाभावविशिष्टं तादृशोपस्थितिप्रकारत्वमापन्नो वोध्यस्तादृशप्रकारत्याभावस्तु सामानाधिकरण्यकालिकविशेषगाताभ्यामवच्छिन्नप्रतियोगिताकोबोध्य स्तेनशत्य इत्यादी करणतात्वाकारतायाः सुवन्यतद्वितजानजन्योपस्थितिप्रकोरत्वेन ग्वेनैव दर्शितोभयसम्बन्धेन विशिष्टत्वात् तदभाववैशिष्ट्य विरहाग्नाव्याप्तिरिति। न च सुब्जानजन्योपस्थितिप्रकारवावच्छिन्न एक प्रकारोभवदित्वन्तेनोच्यतां तावतैव शल्य इत्यादी शाब्दसम्बवेऽपि करणत्वे नाव्याप्तिस्तव करणतात्वप्रकारताबास्तवितप्रयोज्यत्वात् किं तादृशप्रकारतायां निरुतप्रकारत्वा
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy