SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ विभक्त्वयंनिर्णये । । च्छिन्नत्वात् । न चैवं पश्य मृगी धावतीत्यादौ दृशिकिथायां शाब्दिकमते धावनक्रियावा न्याथमते धावनकर्ट मगादेर्वाक्यार्थस्य कर्मतासंसर्गेणान्वयात् तादृशवाक्यार्थबोधस्य निरुक्तव्यतिरेकाप्रतियोगित्वेन तद्विषयसंसर्गीभूतकर्मत्वेऽतिव्याप्तिरिति वाच्यम् । संसर्गीभूतकर्मत्वस्य सुबर्थत्वाभावात् । यदि च कामत्वादिकं न हितीयार्थः कमत्वादिसंसर्गकशाग्दे हितोयादिसममिव्याहारस्तन्वमिति मतमाश्रीयते तदा पश्य मृगो धावतीत्यन कर्मत्वस्य कारकत्वमिष्टमेव । यदि तु नेष्यते तदा स्वविषयताकशान्देसुप्समभिव्याहारप्रयोज्यत्वं विशेषणमित्यन्यदेतत् । एवं पदान्तरासमभिव्याकृतत्वं निरर्थकपदासमभिव्याहतत्वं बोध्यम् । दण्डमनु जातिरित्यादावन्वादिपदस्य निरर्थकताया वच्चमाणत्वात् । सुवर्थयोवच्छेदकत्वमपि सुब्जन्योपस्थितिप्रकारत्वं बोध्यम् । तथा च निरर्थकपदसमभिन्याहारजानाभावविशिष्टसुब्जानजन्योपस्थितिप्रकारोभवद्धर्मावच्छिन्नदर्शितसम्बन्धावच्छिन्न प्रकारताकशाब्दसामान्ये निरुक्ताव्यतिरेकाप्रतियोगित्वोपपत्तये पदान्तरासमभिव्याहतसुबर्थत्वमपानम् । एवं च धातुविनाकृतसुषर्थस्य कारकत्ववारणाय धातुसमभिव्याहृतत्वं साकाहत्वार्थकमुपातम् । इत्थं च धातुपदव्यतिरेकप्रयुक्ताव्यतिरेकप्रतियोगित्वमेव निरुक्ताशाब्दसामान्ये विशेषणं बोध्यम् । एतावतैव षयर्थशेषातिप्रसङ्गवारणसम्मवात् । तदयं समुदायार्थः धातुपदव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगिनिरर्थकपदसमभिव्याहारज्ञानाभावविशिष्टखार्थकस बनानजन्योपखितिप्रका
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy