SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। भाववैशिष्टयनिवेशेनेति वाव्यम् । यत्र शत्य इत्यादी शतेनेति निराकाशं केन चिदुक्तं तव तौयाजम्योपस्थितिप्रकारत्वापन्न करणतात्वस्य शाब्दप्रकारतावच्छेदकत्वेनाव्याप्तितादयस्थ्यानिकतप्रकारत्वाभाववैशिष्टयनिवेशे तु टतोयाप्रयोज्यप्रकारतायास्तद्धितप्रयोज्यप्रकारत्वेन दर्शितोभयमंबन्धविशिष्टत्वात् निरुतप्रकारत्वाभाववैशिष्टाविरहाद्दर्शितस्थले शान्दसम्भवेऽपि करणत्वेनाव्याप्तिरिति निरुतप्रकारत्वाभावप्रतियोगितायाः सामानाधिकारणयमावावच्छिन्नत्वोक्तौ शतेन क्रोणातीत्यादौ करणत्वेव्याप्तिस्तव करणतात्वप्रकारतायाः सामानाधिकरण्येन तहितप्रयोज्यप्रकारताविशिष्टत्वात् पतः कालिकविशेषणतावच्छिन्नत्वमपि तव्यतियोगितायामुक्तामेतावन्मात्रोक्तो प्रकृत्यर्थतावच्छेदकप्रकारतया कालिक संबन्धेन विशिष्टायाः सुप्प्रयोज्यतायाः सर्ववैव करगतात्त्वादी मत्वान्निसक्तप्रकारत्वाभावविशिष्ट प्रकारताविर हादसम्भवः स्यादिति सामानाधिकरण्याकरिछन्नत्वमपि प्रतियोगितायां निवेशितमिति । दण्डं दधातीत्यादी दृष्टस्य दगडकमत्वस्यानुदण्डं जातिरित्यादौ हितोथाथतावच्छेदकाधेयतात्वेन शाव्दप्रकारत्वेन तवाव्याप्तिरिति विशिष्टान्तं सुबत्तानस्य विशेषणम् । न च निरर्थकपदासमभिव्याहृततया सुबिशेष्यतां तावतैव दर्शिताव्या । प्तिवारणसम्भवात् किं ताशसमभिव्याहारज्ञानामा- . वस्य मबजाने वैशिष्टानिवेशनेनेति वाच्यम् । दण्डं जा. तिरित्यादौ तादृशसमभिव्याहारज्ञानबलात् शाब्दमम्भवेनोक्ताव्यास्यनुद्धारात् । न चैवमपि तादृशसमभि
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy