SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । २५३ प्रसिद्ध्या विशेषणत्वसामान्याभाव इति । प्रतीयमानत्वगर्भ विशेषणत्वं व्याहत्तबुद्धौ न विषयः किं तु तदनुव्यवसायादौ काकवन्तो देवदत्तगृहा इत्यत्र देवदत्तखत्वशून्य गृहव्यावृत्तिः संस्थानविशेषवत्त्वावच्छेदेन प्रतीयते न तु काकवत्त्वं तदवच्छेदकत्वं तदसत्त्वकालेऽपि दर्शितव्यात्तः प्रतीतेश्च सत्त्वान्न्यूनवृत्तित्वादिति काको न विशेषणमपि तु व्यावृत्तिबुद्धिप्रकोरतया व्यारत्यवच्छेदकीपस्थापकतया वा व्यावत कतयोपलक्षणं तथा च व्यावृत्त्यधिकरणतानवच्छेदकत्वे सति व्यावर्तकत्वमुपलक्षणत्वमत एव मणौ प्रत्याय्य व्याटत्यधिकरणतावच्छेदकत्वे सति व्यावर्तकं विशेषणं तदन्यद्यावर्तकमुपलक्षणमित्युक्तं व्यारत्त्यधिकरणताया अवच्छेदकत्वं स्वरूपसंबन्धविश षः अत एव तदवच्छेदकत्वं संयोगादाविव तेन समं स्वरूपसंबन्धविशष इति मिश्ररुक्तं व्यावर्तकत्वं व्यात्तिबुद्धिप्रयोजकबुद्धिविषयत्वं व्यावृत्त्यबोधकालेऽपि विशेषणत्वबुद्धिप्रसङ्गवारणार्थमुपात्तम् । अत एव मणौ व्यायत्त्युल्लेखानन्तरमेव विशेषणत्वबुद्धिरित्यक्तं न च व्याहत्तेरबोधकाले तदवच्छेदकत्वाग्रहसम्भवेनैव विशेषणत्वबुद्धेन प्रसङ्ग इति वाच्यम् । शब्दादिना तदवच्छेदकत्वग्रहसम्भवात् । अत एवादण्डव्यात्त्यधिकरणतावच्छेदको दण्ड इति शब्दादवगमेऽपि तहल्यदण्डव्यात्त्यप्रतीतेः सर्वसिद्धत्वादिन्द्रियासंनिकर्षादिना प्रत्यक्षादिसामग्राभावादिति मिश्ररुत एवमीदृशविशेषणत्वाभावद्यावतंकमुपलक्षणं वस्तु सत्युपलक्षणे प्रातिपदिकेनोपस्थापिते संबन्धमावं तृतीयार्थः काकेन देवद
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy