________________
२५२
तृतीयाविभक्तिविचारः ।
त्युक्तम् । मणिकदनुयायिनस्तु विशेषणमुपलचणमन्यादृशमेव तथा हि यत्रैकस्याव्यावृत्तेरनुयोगिता प्रतियोगिता चैकधर्मावच्छिन्ना तव व्यावृत्तेरनुयोगितावच्छेदकत्वेन प्रतियोगितावच्छेदकीभूताभावप्रतियोगित्वेन प्रतीयमानत्वं विशेषणपदप्रवृत्तिनिमित्तं यथा दण्डौ पुरुष इतिनिश्चयानन्तरम दण्ड पुरुषव्यावृत्तो दण्डी पुरुष इति निश्चयो जायते तत्र पुरुषत्वेनैकेनावच्छिन्ना प्रतियोगिताऽनुयोगिता चैकस्याव्यावृत्तेः तदनुयोगिता दण्डेनाप्यवच्छिद्यते तत्प्रतियोगितावच्छेदकौभूतदण्डाभावप्रतियोगित्वं च दण्डे प्रतीयते दण्डी पुरुष इत्यादौ दण्डः पुरुषविशेषणं यत्र तु प्रतियोगित्वानुयोगित्वयोर्नेकधर्मावच्छिन्नत्वं तव पद्मत्वावच्छेदेन कुसुमान्यपवादिव्यावृत्तेः प्रत्ययेऽपि कुसुमत्वं न विशेषणं प
स्येति । इदं तु विशेषणत्वमेकधर्मविशिष्टेऽपरविशेगास्य बोध्यं सामान्यतो विशेषणत्वं तु व्यावृत्त्यधिकरणतावच्छेदकतया व्यावृत्तिप्रतियोगितावच्छेदकौभूताभावप्रतियोगितया च प्रतीयमानत्वं यथा दण्डीत्यकस्या एव व्यावृत्तेः प्रतियोगितावच्छेदकाभावप्रतियो गितथाऽधिकरणतावच्छेदकतया च दण्डो व्यावृत्तिबुद्दी भासते सामान्यतो विशेषणत्वमपि दण्डस्य दण्डी पुरुष इत्यत्र सम्भवति अत एव मणौ दण्डी पुरुष इति ज्ञानानन्तरं दण्डवत्यदण्ड व्याप्तिरवगम्यत इति प्रत्याय्य व्यावृत्त्यधिकरणता पुरुषस्य दण्डेनावच्छिद्यते न पुरुषत्वेनातिव्याप्तेरित्युक्त सामान्यतो विशेषणत्वं व्यतिरेकिधर्ममावस्य सम्भवति केवलान्वयिनि धर्मे व्यावृत्तेर