SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २४४ तृतीयाविभक्तिविचारः। तस्य कृष्णतारकावर्तित्वं कृष्णतारकाचाक्षुषापत्तेः आलोकविरहान्न गोलकान्तश्चाक्षुषमिति एवं सति काणपदार्थकदेश तथाविधगोलकदयाभावे रतीयार्थविकारस्य प्रयोज्यत्वेनान्वय अक्षिपदं गोलकपरं तथो च गोलकविकारप्रयोज्यतथाविधगोलकदयाभाववान् तथाविधगोलकवानित्यन्वयवोधः अङ्गविकार इति शब्दस्य प्रयोजनं हतीयार्थविकारस्यावयविशरीरभिन्नेम्वयो नेति तेनाक्षि कागामस्येत्यत्र न तृतीया तदर्थान्वययोग्यस्य शरीरस्य शब्देनालाभात् ननु तथाप्यणा चैत्र इति प्रयोगः स्यात् चैत्रपदेन शरोरोपस्थापनात् न च चैत्रे तत्त्वे वा तौयार्थविकारस्य प्रयोज्यत्त्वान्वयासम्भवात् न तथा प्रयोग इति वाच्यम् । तथासति काणमित्यत्र काणपदस्य विकारवदर्थकतया अक्षिपदार्थे गोलकेऽभेदान्वययोग्यतया हतीयार्थविकारप्रयोज्यत्वान्वयायोग्यत्वादेव तोयाप्रसक्तिविरहादभेदेन प्रयोज्यप्रयोजकमावासम्भवादित्यङ्गविकारशब्दो निष्प्रयोजन एवेति चेन्न काणमित्यत्र काणपदस्य चाक्षुषाप्रयोजकार्थकया तदर्थतावच्छेदके तौयार्थविकारप्रयोज्यत्वान्वयसम्भवात् टतीयाप्रसक्तः तनिषेधफलकत्वेनाङ्गविकारशबदस्य सप्रयोजनकत्वसम्भवात् ननु तथासति चाक्षुषाप्रयोजक गोलकं काणपदस्यार्थः तहत्यवयविनि शरीरे निरुढलक्षणाऽस्तु किं काणपदस्य नानार्थतयेति चेत् न हि काणपदस्य नानार्थत्वाभ्युपगमः किं तु तथाविधगोलकमेव शक्यं लक्ष्योऽवयवी लच्यतावच्छेदकं तु न तथाविधगोलकवत्त्वमुत्खातेकगोलके काणापदाप्रयोगप्रसङ्गात्किं तु
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy