________________
विभक्त्यर्थनिर्णये। यथायं शत्रून् प्रति धावतीत्यत्र द्वितीयार्थ उद्देश्यत्वतच्च क्रियाप्रयोजकफलेच्छाविषयत्वं तथा च शत्रुपदोत्तरहितीयाया शत्रुनाशादिस्वरूपफलेच्छार्थस्तव शत्रोविषयित्वेन संबन्धेनान्वयः सा चेच्छा प्रयोज्यत्वेन क्रियायामन्वेति । एवं शत्रुविषयकनाशादीच्छाप्रयोज्यधाबनानुकूलकृतिमानयमित्यन्वयबोध: क चित्ममवाथिसमवेतभावः यथा दण्डमनुजातिरित्यत्र समवेतत्वं हितोयार्थ: जातावन्वेति क चित्संबोगिसंयुक्तभावः यथा पुरुषमनुदण्ड इत्यत्र संयुक्तत्वं हितोयार्थो दण्डेऽन्वेतौति भागोऽसाधारणस्वत्वाश्रयः तस्मिन् द्योत्ये हितीया यथा लक्ष्मीहरिं प्रति परि अनु वेत्यादौहितीयाया असाधारणखलमर्थो लक्ष्म्यादावन्वेति तथच लक्ष्मीहरेरसाधारणस्वमित्यन्वयबोधः वौसाप्रयोग यथा वृक्षरक्षं प्रति परि अनु वा सिञ्चतोत्यादौ शाब्दबोधस्तु वृक्षक्ष सिञ्चतीत्यवेव बोध्यः । “ अभिरभागे" भागातिरितार्थे पूर्वोक्त अभिरुत संजकः स्यादित्यर्थकंतथा च हरिमभि वर्तते इत्यत्र लक्षणं भक्तो हरिमभौत्य ।त्यंभावः भागे तु यदत्र ममाभिष्यात्तदर्पयेत्यत्र षष्य व प्रमाणं न तु द्वितीया बोप्साप्रयोगे तु देवदेवमभिस्तौतौत्यत्र द्विवचनेन वौप्साया द्वितीयाया कर्मत्वस्या भिधात् प्रतिपर्यन्वभौनां कर्मप्रवचनीयसंज्ञा गत्युपसर्गसंपवादाय तेनोपसर्गपरत्वप्रयुक्तषत्वाद्यभावः फलं पर्यवस्यति । “अधिपरी अनर्थको" इति सूत्रं निरर्थकावती प्रावतंजकावित्यर्थक तथा चानापि विशेषण विभक्तिभिन्ननिरर्थकहितीयायामनुशासनविरहान्न द्वितीया संज्ञाफा