________________
૨૮૨
द्वितीयाविभक्तिविचारः । क्रियाविशेषणस्तोकादौ कर्मलकार: प्रसज्येत अत एवं क्रियाविशेषणस्य फलान्वये कर्मत्वमिति तत्व हितोयाव्यापारान्वये कर्तृत्वमिति तत्र प्रथमा अथ वा ज्योतिष्टोमेन यजेतेत्यवेव करणानुवादिका तौया इव एवमग्निहोत्रं जुहोतीत्यवेव स्तोकं पचतीत्यत्रापि भावनाकर्मपाकविश षगास्तीकादिपदात् कर्मानुवादिका वितौया । न च क्रियाविशेषणस्य कर्मत्वपक्षे तब कर्मलकारः स्यादिति वाच्यम् । अस्तीत्युत्पन्नस्यात्मधारगामुक्यत इति निरुतस्मृत्याऽत्मधारणानुकूलव्यापारार्थकस्थास्तेरप्यात्मनि कणि कर्मलकारप्रसत्या व्युत्पत्तिवैचित्र्याभ्युपगमात् । तथा हि येन कर्मणा सकर्मको धातुः तवैव कमणि कर्मप्रत्ययस्य साधुत्वं. आत्मन: कर्मणो धात्वर्थान्तर्भूतत्वात् धातुनाऽभिधानात् न तेन कर्मणास्तेः सकर्मकत्वमिति न तल कर्मल कारप्रमङ्गः तथा फलात्मकस्तोकस्य धातुनाऽभिधानान्न तेन कर्मणा सकर्मकत्वमिति नात्र कर्मलकारप्रसक्तिः हितीया तु न तेन कर्मणा सकर्मकत्वमपेक्षते यतस्तारं शब्दाय ति दीर्घमस्तोत्यादौ धात्वर्थान्तभूतकर्मणः श दात्मादे विशेषणे कर्मानुवादिका दृश्यते इत्यमेव क्रियाविशेषणपदोत्तरद्वितीयायाः कर्मानुवादकत्वपक्षोऽभ्यपियते एवं फलान्वयिक्रियाविशेषणानांकर्मानुवादिका हितीया फलव्यापारयोः संसर्गीभूतकमत्वस्य प्रापिका यथा धात्वोन्तभूतकर्मफलयोः संसगीभूतकमत्वस्य तादृशकर्मविशेषणानां कर्मानुवादिकेति शाब्दिकमतमपि परास्तम् । स्तोकं स्यन्दते इत्यादी