________________
विभक्त्यर्थनिर्णये ।
१८३ व्यापारविशेषणपदोत्तरद्वितीया: कर्मानुवादकत्त्वस्याप्यसम्भवात् न चात्र व्यापारविश षणे नपुंसकप्रथमेति वाच्यं प्रथमायो अननुशिष्टतया असाधुन्वात् व्यापारविशेषणस्य कर्तत्वपक्षे तिङा तहतकतत्वानभिधानात्,
तीयापत्तेदाग्त्वात् सुखहेत चेष्टते चैतते यतते वेत्यत्र प्रथमाप्रसक्तरसम्भवेन द्वितीयोपपत्तेः कथमप्पसम्भवाच्च तस्माद्दर्शितपरिभाषणात् फलव्यापारोभयविशेषणवाचिपदाद दितीयैव साधुरिति “अभितःपरितः समयानिकषाहाप्रतियोगेऽपि” अभितःपरितःशब्दौ सवतःपर्यायौ समयानिकषाशब्दी सामीप्यार्थको एतेषां शब्दानां योगे दितीया सम्बन्धार्थिका अभितः परितो वा कृष्णं गोपाः लङ्कां निकषा समया वा हनिष्यति इत्यादी शाब्दबोधाकारः स्वयमूहनीयः हा साधनित्यत्र हाशब्दार्थ: शोकः स च विपहोचरो द्वेषविशेषस्तचालम्बनत्वेन विषयित्वं दितीयाथैः तथा च साधुविषयिताको विपद्देष दूत्यन्वयबोधः हो राम हा देवर तात मातरित्यत्र सौतायाः खविपढ्षे रामादेविषयितया नान्वयः किं तु तत्सम्बोध्यत्वस्येति वदन्ति विपवेषो न शोकः तथा सति कपयो रामं शोचन्तीतिप्रयोगोपत्तेः किं तु अनिर्वचनीयस्तत्वेन जातो वा खेदः शोकस्तत्व दितीयार्थः समवेत त्वमन्वेतीत्यपरे प्रतियोगे दितीया माणवकं प्रति भान्ति वेदा इत्यत्र ज्ञानविषयत्वं धात्वर्थ: विशिष्ट शक्तस्य धातो: खण्डशः फलवाचकत्वादकमकत्वं तत्र जाने पदार्थे कदेश द्वितीयार्थसमवेतत्वान्वयार्थ प्रतरिहोपादानं तथा च माणवकसम