________________
१८०
द्वितीयाविभक्तिविचारः। वोध्यः । दिर्वचनं सामौप्यमभिधत्ते द्योतयति वा "उपर्यध्यध: सामीप्ये" इत्यनुशासनात् अत्र उपरिदेशसामीप्यसपरिदेशे बुध्यते । एवमधोऽधिदेशयोरपि सामीप्यं तु संयुक्तसंयोगादिपरम्पराघटकसंयोगानामल्पत्वं बोध्यमिति यदि च द्वितीयाप्रकृत्यर्थनिरूपितसामौप्यं प्रतीयते तदोपर्यु परिपद्मान् नमराश्चपलाः पद्मानधोऽधोनौराणि कामारमध्यधि पद्माः इत्युदाहरणं कामारनिरूपितं मध्यभागे सामोप्यं तु स्वसंयुक्तसंयोगादिपरम्पराघटकसंयोगानां चतुर्दिगवच्छिन्नीनां तुल्यत्वं बोध्यमिति अत एव ।
नवानधोधो हतः पयोधरान् । समूढकपूरपरागपाण्डुरम् । ঘ বীঘিমালনি
रफुटोपमं भूतिसितेन शम्भुना ॥ - इत्यत्र नवमेघसमोपाधरस्थितनारदे उत्क्षिप्तगजकत्तिशम्भूपमा प्रतीयते दूरावस्थिती तु न विशिष्टोपमा सम्भवतीति तदेतदुक्तं वाक्यपदीये।
उभसर्वतसो: कायो धिगुपर्यादिषु त्रिषु । द्वितीयामे डितान्तेषु ततोऽन्यत्रापि दृश्यते॥ धिगिति लुप्तसप्तमीकमव्ययमामंडितमिह सामीप्यबोधकं विवक्षितं वौप्साहिवचने तु न द्वितीयानियमः अत एवोपर्यु परिबुद्धौनां चरन्तीश्वरबुद्धयः इत्यत्र षष्ठीति बदन्ति उपरिवुध्धौनामुत्तानबुद्धीनामुपरौत्यन्वयोपगमादुपरिशब्दस्य नाबोडितत्वमिति न हितोयेति कश्चित् वस्तुतस्तु शेषे षया न काप्यपवाद इति द्वितीयाषयो