SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। १२५ मकतासम्बन्धेन संयोगात्मकफले तदन्विताश्रयत्वस्वरूपतिङर्थे वा अन्वयायोग्यत्वात् पञ्चम्यनुपपत्तिः न चाव विभागस्य स्वजनकक्रियाजन्यत्वस्वरूपपरम्परासं. म्बन्धेन संयोगान्वयोपगमान्नानुपपत्तिरिति वाच्यम् तथा सति वृक्षासंयुज्यते इत्यादौ पञ्चमौप्रयोगापत्ते. पञ्चम्यर्थविभागस्य दर्शितसंसर्गेण संयोगेऽन्वयसम्भवात् एवं कर्मस्थभावके कर्माख्याताविशेषप्रसङ्गोऽपि कर्माख्यातकर्मक ख्यातयोरुभयचैव फलान्वयत्वबोधसम्भवादिति । नन्वेवं पचत्योदन इति प्रयोगः स्यात् कर्मगतव्यापारस्य धातुना तिङा वा प्रतिपादने कर्मण ओदनादेः कर्ट तोपपत्तिरिति चेन्न कर्मवद्धावस्यानुशासनसिद्धत्वात् तथा च सूत्रं कर्मवत्कर्मणा तुल्यक्रिय" इति कर्मणाऽधिकरणेन तुल्या क्रिया नाम प्रधानोभूतधात्वर्थस्तदन्विततिर्थों वेति स कर्मवद्भवतीति तदर्थः कर्मात्मकाधिकरणेन तुल्यत्वोक्त्या क्रियायाः कर्मत्तित्वं प्रतीयते कर्मतिक्रियाश्रयः कर्मैव भवतीति कर्ट त्वं कर्मणः स्फुटमिति तत्र कर्मबद्भावोत्या कर्मकर्ट कतिसमभिव्याहारे धातीयचिणात्मनेपदादीनि कर्माख्यातविहितानि भवन्ति तेन पच्यते अपाचि वा मोदनः स्वयमेवेत्येव प्रमाणं न तु पचत्यपाक्षीदिति । शाब्दिकास्तु यत्र भावे ल कोरस्तन कर्मकार्य द्वितीया स्यादिति तण्डलं पच्यते इति प्रयोगप्रङ्गः तदारणार्थ लिया शिष्याङ"तिसवे संयुक्तलकारहयनिर्देश: कल्प्यः तत्राद्यं लकारमनुवयं कर्मवदित्यनुशासनं लकाराभिहितः कर्ता कर्मतिक्रियः कर्मवझवतीत्यर्थक तथा च लकारण कर्तुरनभिधाने क
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy