________________
१२६ द्वितीयाविभक्तिविचारः। मंकायं न प्रसज्यते इति तात्पर्याथः कल्प्य: तेन भावाख्याते लकारेण कर्तुरनभिधानान्न हितौयाप्रसङ्गः श्रत एव कुत्यक्तखलर्थप्रत्यया अपि कर्मकर्तरि न भवन्ति खयमेव भेत्तव्यं भिन्नं सुभिदं वा कुसूलेनेत्यादी भावार्थकानां तेषां योगे कर्तरि तोयैव प्रमाणमिति वदन्ति । तदाकरसिद्धान्तानमित्तानविजृम्भितम् । तथा हि । भावे चाकमकेश्य इत्यनुशासने अकर्मकपदस्य कर्मप्रत्ययनिराकाशपरत्वमावश्यकमन्यथा सकर्मकपच्यादितो भावप्रत्ययानुपपत्तेस्तथा च कर्मप्रत्ययनिराकासभ्यो धातुभ्यो भावप्रत्ययस्य विधानेन कर्मप्रत्ययस्यासाधुत्वादेव भावाख्याते न हितीयादिकर्मप्रसङ्गः एवं भावकमणोर्विहितानां कृत्यक्तखलर्थानां कर्तरि विधरभावादेवाप्रसङ्गः अत एव "तयोरेव कत्यक्तखलर्था" इतिचे तच्छब्देन भाबकर्मणो: परामर्श एवकारण कर्ट व्यवच्छेद इति संयुक्तलकारहयनिर्देशकल्पनया मुनिवचनविपर्यसनपातकेनालमिति एवं च लकारेण कतुरनभिधाने कर्मकाय न प्रसज्यत इति तात्पर्यार्थोऽपि न युक्तस्तथा सति कर्माख्याते कर्तुरनभिधानाद्यचिणात्मनेपदादिकर्मकायस्याप्रसङ्गादिति । नन्वेवमधिगच्छति शास्त्रार्थ इत्यादौ प्राप्यकर्मणि कर्तरि कर्मवद्भावः स्यादिति चेन्न निर्वयविकार्ययोः कर्मणोः कर्तृत्वे कर्मवद्धावस्याभ्युपगमेन प्रोप्यस्य कर्मणस्तथात्वे तन्निषेधात् ननु प्राप्यस्य तथात्वे कथं तनिषेध इति चेदन आचार्योपदेश एव शरणमिति । ननु किमिदं निवत्यै विकार्य प्राप्यं च कमति चेत् । अत्र गुरुचरणाः । क्रियाजन्यफलोत्पत्तिस्वरू