SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। ११३ तियोगित्वस्य रक्ते निराबाधत्वात् अभावाव्याप्यत्तित्वस्यावश्यकत्वे प्रतियोगित्वस्याव्याप्यत्तित्वानभ्युपगमादित्यस्यान्यत्र विस्तरात् । वस्तुतस्तु नञर्थस्य प्रतियोगिनि विशेषणभावेनान्वयोपगमेऽपि न सर्वत्र शाब्दबोधस्य धात्वर्थमुख्यविशेष्यकत्वं सम्भवति जलं गगनं वा न पचतीत्यादौ जलादिकर्मकपाकाप्रसिद्ध: पाकवृत्त्यत्यन्ताभावस्य जलादिकमत्वे प्रतियोगिनि विशेषणभावेनान्वयोपगमे दर्शितस्थले जलकर्मत्वं पाकसत्त्यत्यन्ताभाववदिति शाब्दबोधोपगमे शाब्दबोधस्य जलकर्मत्वमुख्यविशेध्यकतया धात्वयंपाकमुख्य विशेष्यकत्वहानेः स्फुटत्वात् प्रथमान्तार्थमुख्यविशेष्यकशाब्दबोधोपगमे तु पाचको न पचतोत्यादी नञर्थात्यन्ताभावे विद्यमानपाकादिकृते(स्तिङन्तार्थस्य प्रतियोग्यनुयोगिभावसम्बन्धेनान्वयस्ताहशात्यन्ताभावस्य विशेषणतया प्रथमान्तार्थ पाचकादावन्वयस्तथा च विद्यमानपाककृत्यत्यन्ताभाववान्पाचक इत्यन्वयबोधो निष्पत्यूहः पाचकशब्दार्थे पाककतिमति विशिष्टपाककृत्यत्यन्ताभावस्यान्वयबोध बाधकाभावात् दण्डिमान् रतदण्डवदभाववानितिवत् । एतेन भावनाप्रधानकः शाब्दबोध इत्यपि निरस्तम् । न पचतीत्यादावनुपपत्तेः न चात्र तिर्थभावनाया पाकाभावः प्रतीयत इति वाच्यम् । भावनासामान्यशून्ये सुप्तादौ नायं पचतीत्यादिप्रयोगानुपपत्तेः भावनाया विरहात्तत्र पाकाभावप्रतीत्यनुपपत्तेः मृतो न पचतौत्यत्व मृते भावनासामान्यस्य विरहात्तत्र पाकाभावप्रतीतेः कथमप्युपपत्त्यसम्भवादित्यादिकं सुधीभिः स्व
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy