SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०१ विभक्त्यर्थनिर्णये । धासम्भवान्मकत्वं स्यादिति वाच्यम् । कर्मप्रत्ययासम भिग्राहारस्थले निरूढलक्षणया विभागावच्छिन्नस्य त्यजिना संयोगावच्छिन्नस्य गमिना ग्रापारस्य बोधनसम्भवात् एवं चैत्रस्तण्डुलं पचतोत्यव विक्तित्तिर्द्वितीयाथ: । तत्र तत्तत्संसर्गावच्छिन्नाधेयत्वेन संबन्धेन प्रकृत्यर्थस्य तण्डुलादेरन्वयः एकतण्डुलाधेयविक्तित्यनुकूलव्यापारानुकूल यत्नवानेकचैव इत्यन्वयबोधः । एवं ग्रामं गच्छतीत्यत्र संयोगो द्वितीयार्थः ग्रामं त्यजतौत्यव विभागो हितौयार्थः । एवमन्यत्रापि फलं द्वितीयार्थीबोध्यः तत्र द्वितौयार्थस्य संयोगस्य व्यापारेऽन्वये गम्यादिसमभिव्याहारस्य तथा विभागस्य व्यापारेऽन्वये त्यजादिसमभिव्याहारस्य च हेतुत्वात् ग्रामं स्यन्दते इत्यादौ हितौयार्थसंयोगविभागयोः स्यन्देनान्वय इत्याहुः । अत्र हितौयार्थे व्यासज्यवृत्तिसंयोगविभागादि के फले व्यापारवदावच्छिन्नसमवायावच्छिन्नाधेयत्वसम्बन्धेन प्रकृत्यर्थस्यान्वयः तेन चैव श्चैवं गच्छतीत्यत्र न शाब्दबोधः । दर्शित सम्ब न्धेन फले संयोगादौ चैवम्यान्वयायोग्यत्वात् चैवो ग्रामंगच्छति न तु स्वं न वा मनुष्यमित्यव दर्शितसम्बन्धावच्छिन्नप्रतियोगिताकः खस्य मनुष्यस्य वा भावो नञा फले संयोगे बोध्यते अस्मिन्मते प्रकृत्यर्थाभावः प्रत्ययार्थे नञा बोध्यते । एवं तण्डुलं पचति न तु गगनमित्यत्र निषेधप्रतौतेरन्यथाऽनुपपत्तेः ग्रामो गम्यते त्यज्यते इत्यादी कमख्याते दर्शितसंसर्गे श्रधेयत्वस्थानेऽधिकरणत्वं योजनौयं तेन संसर्गेण कर्माख्यातार्थस्य फलस्य संयोगविभागादेः ग्रामादौ प्रथमान्तार्थेऽन्वयः तेन चैतश्च त्रेण આ પુસ્તક શ્રી જૈન મુની 1 1
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy