________________
द्वितीयाविभक्तिविचारः । यताऽपि स्पष्टा अनभिहिते इत्यनेन फलानभिधानस्यैव हितोयाप्रयोजकत्वमावेद्यते सकर्मकत्वं तु पूर्ववत् हितीयासाकाश्त्वमेव तत्र द्वितीयाऽऽकामाप्रयोजको धर्मः गमित्यजिपच्यादीनां फलान्वितव्यापारानादितात्पर्यकत्वं तहिरहादेव व्यापारमानार्थकानां स्यन्दियतिप्रभुतीनां न द्वितीयाऽऽकाला अतो ग्रामं स्यन्दते सुखं यतत इति न प्रयोगः शौङादेरधिपूर्वकत्वं वसञ्चोपादिपूर्वकत्वं तथा । तत्त्राधिकरणत्वमाधेयत्वं वा हितोयार्थः पूर्वोक्ताकर्मकत्वेन व्यबङ्गियमाणानां णिजन्तत्वं तथा तत्राणिजन्तधात्वर्थकट त्वं हितीयार्थः गतिबुध्यशनार्थकानां शब्दकर्मकाणां च णिजन्तानां च फलमणिजन्तधात्त्रर्थकर्तत्वं च हितीयार्थ: अधिकरणविशेषितफल विशिष्टव्यापारवाचकाः शन्दायत्यादयः फलसमानाधिकरणव्यापारवाचका रमत्यादयश्चानापि मते तथैव तत्र फलस्य धातुनोतत्वादुतार्थानामप्रयोग इति न्यायान्न फलार्थ कहितीयाप्रसङ्गः । नन गमित्यज्योर्व्यापारमात्रार्थ - कत्वे पर्यायत्वं स्यात् न च तदर्थार्थकत्वं तत्पर्यायत्वं स्वार्थ व्यापारार्थकत्वं त्यजिगम्योः परस्परं तदिष्टमेति वाच्यम् । तथा सति त्यागे वक्तव्ये गमनमिति गमने वक्तव्ये त्याग इति च प्रयोगप्रसङ्गादिति चेन्न । गमेः संयोगावितव्यापारानादितात्पर्यकत्वात् त्यजेविभागावितव्यापारानादितात्पर्यकत्वात्तथाप्रयोगप्रसङ्गविरहात् । न चैवं त्यजिगम्योस्तथातात्पर्यावधारणे त्यजतिगच्छतीत्यादौ त्यजनं गमनमित्यादौ च धातोवळपारमानबोधने तात्पर्यविरहेण कम्प्रत्ययाभावेन फलवो