SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ न्याय - दीपिका [ अर्थस्य लक्षणम् ] ७६. अथ कोऽयमर्थो नाम ? उच्यते; अर्थोऽनेकान्तः । अर्थ इति लक्ष्यनिर्देशः, श्रभिधेय इति यावत् । अनेकान्त इति ११६ नय शुक्लां दण्डनेति ।' - तर्कसं० पृ० १२२ । 'अथात्र प्रसङ्गान्मीमांसक - वाक्यलक्षणमर्थद्वारेण प्रदर्शयितुमाह साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम् । कर्मप्रधानं गुणवदेकार्थं वाक्यमिष्यते ॥ - वाक्यप० २-४ । मिथ: साकाङ्क्षशब्दस्य व्यूहो वाक्यं चतुविधम् । सुप्तिङन्तचयो नैवमतिव्याप्त्यादिदोषतः ॥ T यादृशशब्दानां यादृशार्थविषयताकान्वयबोधं प्रत्यनुकूला परस्पराकाङ्क्षा तादृशशब्दस्तोम एव तथाविधार्थे वाक्यम् ।' - शब्दश० श्लो. १३ । 'वाक्यं स्याद्योग्यताकाङ्क्षासक्तियुक्तः पदोच्चयः । - साहि०६० २-१ । 'पदानामभिधित्सार्थग्रन्थनाकार: सन्दर्भों वाक्यम् ।' -काव्यमी० पृ० २२ । अन्यदपि वाक्यलक्षणं कैश्चिदुक्तम् श्रस्याशब्दः (१) सङ्घातो ( २ ) जाति: सङ्घातवत्तनी (३) । ) एकोऽनवयवः शब्दः ( ४ ) क्रमो ( ५ पदमाद्यं ( ८ ) पदं चान्त्यं ( ६ ) वाक्यं प्रति मतिभिन्ना पदं बहुधा • बुद्ध चनु संहृती (६,७ ) ॥ सापेक्ष मित्यपि (१०) । न्याय वेदिनाम् ॥' 7 - वाक्य प० २ - १, २ - (2) TR तत्र पूर्वोक्तमेव 'पदानां परस्परापेक्षाणां निरपेक्षः समुदायो वाक्यम्' इति वाक्यलक्षणं समीचीनम् । ग्रन्येषां तु सदोषत्वादिति प्रतिपत्तव्यम् । ४ न्यायदीपिकायाम् । १ अर्थस्य स्वरूपं प्रतिपादयितुमाह प्रथेति ।
SR No.009648
Book TitleNyaya Dipika
Original Sutra AuthorN/A
AuthorDharmbhushan Yati, Darbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year1968
Total Pages390
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy