SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ गुरोर्दुष्प्रत्युपकार्यत्वम् । गंधट्टएणं उव्वदे॒त्ता तिहिं उदगेहिं मज्जावेत्ता सव्वालंकारविभूसियं करेत्ता मणुण्णं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावित्ता जावज्जीवं पिट्ठिवडेंसियाए परिवहेज्जा तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवइ, अहे णं से तं अम्मापियरं केवलिपन्नत्ते धम्मे आघवइत्ता पण्णवइत्ता परूवइत्ता ठावइत्ता भवइ, तेणामेव तस्स अम्मापिउस्स सुप्पडियारं भवइ समणाउसो ! १, केइ महच्चे दरिदं समुक्क सेज्जा, तए णं से दरिद्दे समुक्कि ढे समाणे पच्छा पुरं च णं विपुलभोगसमितिसमण्णागए यावि विहरेज्जा, तए णं से महच्चे अण्णया कयाइ दरिद्दीहुए समाणे तस्स दरिद्दस्स अंतिए हव्वमागच्छेज्जा, तए णं से दरिद्दे तस्स भट्टिस्स सव्वस्समपि दलयमाणे तेणावि तस्स भट्टिस्स दुप्पडियारं भवइ, अहे णं से तं भट्टि केवलिपण्णत्ते धम्मे आघवइत्ता पण्णवइत्ता परूवइत्ता ठावइत्ता भवइ, तेणामेव तस्स भट्टिस्स सुप्पडियारं भवइ २, केइ तहारूवस्स समणस्स वा બધા અલંકારોથી વિભૂષિત કરીને, સુંદર થાળીમાં રાંધેલું - અઢાર વાનગીવાળું ભોજન જમાડીને, જીવનપર્યત પીઠ ઉપર બેસાડીને ફરે તો પણ તે માતાપિતાના ઉપકારનો બદલો વાળી ન શકે. જો તે માતાપિતાને સર્વજ્ઞપ્રભુએ કહેલ ધર્મ કહે, સમજાવે અને તેમાં સ્થિર કરે તો જ તેમના ઉપકારનો બદલો વળી શકે. કોઈ ધનવાન માણસ ગરીબને ઊંચે લાવે. ઊંચે આવ્યા પછી તે દરિદ્ર માણસ ઘણા ભોગો ભોગવતો નગરમાં રહે. ત્યારે તે ધનવાન અચાનક દરિદ્ર થઈ જવાથી પેલા (ઉચે આવેલા) દરિદ્ર પાસે આવે. ત્યારે (ઉંચે આવેલા) તે દરિદ્ર માણસ પેલાને પોતાનું સર્વસ્વ આપી દે તો પણ તેણે કરેલા ઉપકારનો બદલો ન વળે. જો તે દરિદ્ર પેલા માલિકને સર્વજ્ઞપ્રભુએ કહેલ ધર્મ કહે, સમજાવે અને તેમાં સ્થિર કરે તો તેણે કરેલા ઉપકારનો બદલો વડે. કોઈ મનુષ્ય त्रिभिः उदकैः स्नापयित्वा सर्वालङ्कारविभूषितं कृत्वा मनोज्ञं स्थालीपाकशुद्धं अष्टादशव्यञ्जनाकुलं भोजनं भोजयित्वा यावज्जीवं पृष्ठ्यवतंसिकया परिवहेत् तेनापि तस्य अम्बापितुर्दुष्प्रतिकारं भवति । अथ सः तं अम्बापितरं केवलिप्रज्ञप्ते धर्मे आख्याय प्रज्ञाप्य प्ररूप्य स्थापयिता भवति तेनैव तस्य अम्बापितुः सुप्रतिकारं भवति श्रमणायुष्मन् ! १, कश्चित् महार्यः दरिद्रं समुत्कर्षयेत्, ततः स दरिद्रः समुत्कृष्टः सन् पश्चात् पुरश्च विपुलभोगसमितिसमन्वागतश्चापि विहरेत्, ततः सः महार्यः अन्यदा कदाचित् दरिद्रीभूतः सन् तस्य दरिद्रस्यान्तिके झटिति आगच्छेत्, ततः सः दरिद्रः तस्मै भर्ने सर्वस्वमपि ददत् तेनापि तस्य भर्तुः दुष्प्रतिकारं भवति, अथ सः तं भर्तारं केवलिप्रज्ञप्ते धर्मे आख्याय प्रज्ञाप्य प्ररूप्य स्थापयिता भवति, तेनैव तस्य भर्तुः सुप्रतिकारं भवति २ । कश्चित् तथारूपस्य श्रमणस्य वा माहनस्य वा अन्तिके एकमपि आर्य धार्मिकं
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy