SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ विंशतिस्थानकानि । ३३८ नीमानि - अर्हन् १, सिद्धः २, प्रवचनं ३, आचार्य: ४, स्थविर: ५, बहुश्रुत: ६, तपस्वी ७, सततं ज्ञानोपयोगः ८, दर्शनं ९, विनयः १०, आवश्यकं ११, ब्रह्मचर्यं १२, व्रतेषु निरतिचारता १३, क्षणलवसमाधिः १४, तपः समाधिः १५, त्यागसमाधिः १६, वैयावृत्त्यसमाधिः १७, अभिनवज्ञानग्रहणं १८, श्रुतभक्ति: १९, प्रवचनप्रभावना च २० । यदुक्तं श्रीनेमिचन्द्रसूरिरचितप्रवचनसारोद्धारे दशमद्वारे ‘१ अरिहंत १ सिद्ध २ पवयण ३ गुरू ४ थेर ५ बहुस्सुए ६ तवस्सी ७ य । वच्छल्लया य एसिं अभिक्खनाणोवओगो ८ य ॥३१०॥ दंसण ९ विणए १० आवस्सए य ११ सीलव्वए निरइयारो १२-१३ । खणलव १४, तव १५ च्चियाए १६, वेयावच्चे समाही १७ य ॥३११॥ अपुव्वनाणगहणे १८, सुयभत्ती १९, पवयणे पभावणा २० । एएहिं कारणेहिं तित्थयरत्तं लहइ जीवो ॥३१२॥' शुभभावना चैवं प्रदर्शिता योगबिन्दुग्रन्थे श्रीहरिभद्रसूरिभिः છે. તે સ્થાનકો આ પ્રમાણે છે १) अरिहंत २) सिद्ध 3 ) प्रवयन ४) आयार्य ५) સ્થવિર ૬) બહુશ્રુત ૭) તપસ્વી ૮) સતત જ્ઞાનોપયોગ ૯) દર્શન ૧૦) વિનય ૧૧) આવશ્યક ૧૨) બ્રહ્મચર્ય ૧૩) વ્રતોમાં અતિચારરહિતપણું ૧૪) ક્ષણલવ સમાધિ ૧૫) તપસમાધિ ૧૬) ત્યાગસમાધિ ૧૭) વૈયાવચ્ચસમાધિ ૧૮) અભિનવજ્ઞાનનું ગ્રહણ ૧૯) શ્રુતભક્તિ ૨૦) પ્રવચનપ્રભાવના. પ્રવચનસારોદ્વારના ૧૦મા દ્વારમાં આ જ ૨૦ સ્થાનકો બતાવ્યા છે. - અરિહંત, सिद्ध, प्रवयन, गुरु, स्थविर, जहुश्रुत, तपस्वी આ સાતનું વાત્સલ્ય, પ્રતિક્ષણ ज्ञाननो उपयोग, दर्शन, विनय, आवश्य, शीसव्रत, अतियाररहितपशु, क्षालव, तप, त्याग, वैयावय्यभां समाधि, अपूर्वज्ञाननुं ग्रहण, श्रुतभक्ति, प्रवयननी प्रभावना - खा झरशोथी व तीर्थर पामे छे.” - - તેમની શુભભાવના યોગબિંદુમાં શ્રીહરિભદ્રસૂરિ મહારાજે આ રીતે બતાવી છે १. अर्हन् सिद्धः प्रवचनं गुरुः स्थविर: बहुश्रुतः तपस्वी च । वत्सलता च एतेषां अभिक्ष्णं ज्ञानोपयोगश्च ॥३१०॥ दर्शनं विनयः आवश्यकं शीलव्रतं निरतिचारः । क्षणलवः तपः त्यागः वैयावृत्त्ये समाधिः च ॥३११ ॥ अपूर्वज्ञानग्रहणं श्रुतभक्तिः प्रवचने प्रभावनता । एतैः कारणैः तीर्थङ्करत्वं लभते जीवः ॥ ३१२ ॥ -
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy