SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ शिवभूतिज्ञातम्। ३११ बहिर्गतस्य परोक्षे तत् कम्बलरत्नं पायटित्वा साधूनां पादप्रोञ्छनकानि कृतानि । ततो ज्ञातव्यतिकरः कषायितोऽसौ तिष्ठति, अन्यदा च सूरयो जिनकल्पिकान्वर्णयन्ति । तद्यथा - “१जिणकप्पिया य दुविहा, पाणिपाया पडिग्गहधरा य । पाउरणमणाउरणा, इक्किका ते भवे दुविहा ॥१॥ दुग तिग चउक्क पणगं, नव दस एकारसेव बारसगं । एए अट्ठ विगप्पा, जिणकप्पे होंति उवहिस्स ॥२॥' इह केषाञ्चिज्जिनकल्पानां रजोहरणं मुखवस्त्रिका चेति द्विविध उपधिः, अन्येषां तु कल्पेन सह त्रिविधः, कल्पद्वयेन तु सह चतुर्विधः, कल्पत्रयेण सह पञ्चविधः । केषाञ्चित्तु मुखवस्त्रिका, रजोहरणञ्च, ततः - २पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिया । पडलाइं रयत्ताणं च गोच्छओ पायनिज्जोगो ॥१॥' इति सप्तविधः पात्रनिर्योग इति, एवञ्च नवविधः । कल्पेन तु सह दशविधः, कल्पद्वयेन सहैकादशविधः, कल्पत्रयेण तु समं द्वादशविध उपधिः केषाञ्चिज्जिनकल्पिनामिति ।' तदेतत् श्रुत्वा शिवभूतिना प्रोक्तम् - 'यद्येवम्, तर्हि किमिदानीमौधिक औपग्रहिकश्चैतावानुपधिः परिगृह्यते ? स एव जिनकल्पः किं न क्रियते ?' ततो गुरुभिरुक्तम् - 'जम्बूस्वामिनि व्यवच्छिन्नोऽसौ, संहननाद्यभावात्, साम्प्रतं न शक्यत एव कर्तुम् ।' ततः शिवभूतिना प्रोक्तम् - 'मयि जीवति स किं व्यवच्छिद्यते ? नन्वहमेव तं करोमि, परलोकार्थिना વિના તેની ગેરહાજરીમાં તે રત્નકંબળ ફાળી સાધુઓના આસન કર્યા. પછી ખબર પડી એટલે તેણે મનમાં ગાંઠ વાળી. એકવાર સૂરિજી જિનકલ્પનું વર્ણન કરતા હતા. તે સાંભળી શિવભૂતિ બોલ્યો “તો પછી હમણા શા માટે આટલી બધી ઔથિક અને ઔપગ્રહિક ઉપધિ રખાય છે ? તે જિનકલ્પ જ કેમ નથી કરાતો ?” ગુરુએ કહ્યું, જંબૂસ્વામી વખતે તેનો વિચ્છેદ થઈ ગયો. પહેલું સંઘયણ ન હોવાથી અત્યારે ન થઈ श.' शिवभूति बोल्यो, 'हुंवतो छु त्यां सुधा तेनो विश्छे शा रीते 25 3 ? १. जिनकल्पिकाश्च द्विविधाः, पाणिपात्राः पतद्ग्रहधराश्च । प्रावरणा अनावरणा, एकैको तौ भवेतां द्विविधौ ॥१॥ द्विकं त्रिकं चतुष्कं पञ्चकं, नव दश एकादशैव द्वादशकम् । एते अष्टौ विकल्पा, जिनकल्पे भवन्ति उपधेः ॥२॥ २. पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकेसरिका । पटलानि रजस्त्राणं च गोच्छकः पात्रनिर्योगः ॥१॥
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy