SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २७६ श्राविकासुलसाज्ञातम्। श्रीदेवचन्द्रसूरिसन्हब्धवृत्तौ स्थिरत्वाख्यसम्यक्त्वपञ्चमभूषणविवरणे प्रोक्तमत्र प्रदर्श्यते-१अह एत्तो चंपापुरवरीए....संपत्तु जिणेसरु वद्धमाणु।....एत्थंतरि...अम्मडु नामेण गुणोहजुत्तु, परिवायगु सावयधम्मवंतु, संपत्तु जिणिंदह वंदणत्थु....रायगिहगमणि जा मणु धरेवि, ता पभणिउ सो वि जगीसरेण, महुमासमत्तकोइलसरेण, 'पुच्छेज्ज पउत्ति सुकोवियाए, महु वयणिण सुलसासावियाए', 'इच्छं' ति भणेवि नहंगणेण रायगिहि पत्तु सो तक्खणेण, चिंतेइ ‘पेच्छ कह वीयराउ, सुर-नरमज्झम्मि वि पक्खवाउ, सुलसाए करइ केण वि गुणेण ? तं सव्वु परिक्खामि' इय मणेण, गउ तीए गेहि रूवंतरेण, परिमग्गइ भोयणु आयरेण, धम्मत्थु न सा जा कहवि देइ, ता पुरह वारि सो नीसरेइ, अह पुव्वपओलिदुवारदेसि, विउरुव्ववि सो ठिउ बंभवेसि....जा कहइ धम्मु ता पुरजणेहु, आवज्जिउ किर बंभाणु एहु, सुलस वि हक्कारिय सहियणेण, डंभो त्ति न गय निच्चलमणेण, तो बीयदिवसि दाहिणदिसाए....लच्छीहरु हुवहु....तेणावि न સ્થિરત્વ નામના સમ્યક્તના પાંચમા ભૂષણના વિવરણમાં કહ્યું છે. તે અહીં બતાવીએ છીએ - ““આ બાજુ ચંપાનગરીમાં વીરજિનેશ્વર આવ્યા. ત્યારે અંબડ પરિવ્રાજક પ્રભુને વંદન કરવા આવ્યા. તે રાજગૃહી તરફ જવાના હતા. પ્રભુએ તેમને કહ્યું, “તુલસીશ્રાવિકાને મારા વચનથી સુખશાતા પૂછજે.” “ભલે' કહીને તેઓ આકાશમાર્ગે રાજગૃહીમાં આવ્યા. તે વિચારે છે, “જો પ્રભુ કેવો પક્ષપાત કરે છે. તુલસાની પરીક્ષા કરું.” પછી બીજો વેષ કરી સુલતાના ઘરે ભિક્ષા માંગે છે. તે ધર્મ માટે નથી આપતી. એટલે નગરની બહાર નીકળી પૂર્વ દરવાજે બ્રહ્માનું રૂપ કરે છે. ત્યાં ધર્મ કહે છે. “આ બ્રહ્મા છે' એમ લોકો આકર્ષાયા. સુલતાને બોલાવે છે. માયા જાણીને તે ન ગઈ. બીજા દિવસે દક્ષિણદિશામાં १. अथ इतः चम्पापुर्या....सम्प्राप्तः जिनेश्वरः वर्धमानः ।......अत्रान्तरे अम्बडः नाम्ना गुणौघयुक्तः परिव्राजकः श्रावकधर्मवान् सम्प्राप्तः जिनेन्द्रस्य वन्दनार्थम्.....राजगृहगमने यावत् मनः धरति तावत् प्रभणितः सः अपि जगदीश्वरेण मधुमासमत्तकोकिलास्वरेण, पृच्छस्व प्रवृत्तिं सुकोविदां मम वचनेन सुलसाश्राविकाम्', 'इच्छ मिति भणित्वा नभोऽङ्गणेन राजगृहे प्राप्तः सः तत्क्षणेन चिन्तयति पश्य कथं वीतरागः सुरनरमध्येऽपि पक्षपातं सुलसायाः करोति केनापि गुणेन ? तत् सर्वं परीक्षे।' इति मनसा गतः तस्याः गृहे रूपान्तरेण, याचते भोजनमादरेण, धर्मार्थं न सा यावत् कथमपि ददाति, तावत् पुरस्य बहिः सः निःसरति । अथ पूर्वप्रतोलिद्वारदेशे विकुळ सः स्थितः ब्रह्मवेषी....यावत् कथयति धर्मं तावत् पुरजनेभ्यः आवर्जितः किल ब्रह्मा एषः । सुलसापि आहूता सखिजनेन । दम्भ इति न गता निश्चलमनसा । ततः द्वितीयदिवसे दक्षिणदिशायां....लक्ष्मीधरः अभवत्....तेनापि न रञ्जिता सुलसा यावत् खलु तृतीयदिवसे पश्चिमायां तावत् शशिशेखरः....आख्याति धर्मशास्त्रम् । यावत् तत्रापि नागता गुणविशाला तावत्
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy