SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २०४ विविधदर्शनाभिमतानि तत्त्वानि । विविधदर्शनानि विविधानि तत्त्वानि मन्यन्ते । यथा - वैशेषिकाः षट् तत्त्वानि मन्यन्ते । तथाहि - द्रव्यं गुणः क्रिया सामान्यं विशेष: समवायश्च । तदुक्तमज्ञातकर्तृकलघुषड्दर्शनसमुच्चये - 'कणादस्य चाचार्यस्येदं काणादं जटाधरविशेषवैशेषिकदर्शनम्, तत्र ईश्वरो देवता, द्रव्यगुणकर्मसामान्यविशेषसमवायाख्यानि षट्तत्त्वानि ।' नैयायिकाः षोडश तत्त्वानि मन्यन्ते । तदुक्तं षड्दर्शनसमुच्चये श्रीहरिभद्रसूरिभिः'तत्त्वानि षोडशामुत्र प्रमाणादीनि तद्यथा । प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ॥१४॥ दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवास्तर्कनिर्णयौ । वादो जल्पो वितण्डा च हेत्वाभासश्छलानि च ॥१५॥ जातयो निग्रहस्थानान्येषामेवं प्ररूपणा । ..... ॥१६॥ ___ बौद्धाः चत्वारि तत्त्वानि मन्यन्ते । तदुक्तं षड्दर्शनसमुच्चयस्य श्रीगुणरत्नसूरिकृतवृत्तौ – 'चतुर्णां दुःखादीनां दुःखसमुदयमार्गनिरोधलक्षणानां तत्त्वानां प्ररूपकः देशकः ।' જુદા જુદા દર્શનો જુદા જુદા તત્ત્વો માને છે. જેમકે - વૈશેષિકો છ તત્ત્વો માને छ. ते २॥ प्रमा) - द्रव्य, गु, या, सामान्य, विशेष अने समवाय. मातsts - मधुष३६शनसभुश्ययम युं छे - “४५६ नमन। मायायन र्शन ते ॥६, मेटले કે જટાધારી વિશેષ એવા વૈશેષિકનું દર્શન. તેમાં ઈશ્વર દેવતા છે. દ્રવ્ય, ગુણ, કર્મ, सामान्य, विशेष, समवाय मे ७ तत्त्वो छे." નૈયાયિકો સોળ તત્ત્વ માને છે. પદર્શનસમુચ્ચયમાં શ્રીહરિભદ્રસૂરિ મહારાજે કહ્યું छ - "अभi (नैयायिशनमा) प्रभाए। वगैरे सोण तत्वो छे. ते ॥ प्रमाणे - १) प्रभा॥ २) प्रमेय 3) संशय ४) प्रयो४ ५) दृष्टांत ६) सिद्धान्त ७) अवयव ८) तई ८) नियि १०) पा६ ११) ४८५ १२.) वितं. १3) त्वामास. १४) ७८. १५) ति. १६) निग्रस्थान. બૌદ્ધો ચાર તત્ત્વો માને છે. દર્શનસમુચ્ચયની શ્રીગુણરત્નસૂરિકૃત ટીકામાં કહ્યું छ - "(बुद्ध) हु:, समुध्य, भा, निरो५३५या२ तत्त्वोन। प्र३५४ ७."
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy