SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशन्दानुशासनम् ४९ स्थो भावे स्त्रियां 'क्तिर्वा' स्यात् । प्रस्थितिः, आस्था ॥९६॥ आस्यटि-व्रज्-यजः क्यप् ।५।३।९७॥ एभ्यो भावे स्त्रियां 'क्यप्' स्यात् । आस्या, अट्या, व्रज्या, इज्या ।।९७॥ भृगो नाम्नि 1५।३।९८॥ भृगो भावे स्त्रियां संज्ञायां 'क्यप्' स्यात् । भृत्या । नाम्नीति किम् ? भृतिः ॥१८॥ समज-निपन्-निषद्-शी-सुग-विदि-चरि-मनीणः ५।३१९९॥ एभ्यो भावाकोंः स्त्रियां नाम्नि 'क्यप्' स्यात् । समज्या, निपत्या, निषद्या, शय्या, सुत्या, विद्या, चर्या, मन्या, इत्या । नाम्नीत्येव- संवीतिः ॥१९॥ कृगः शच वा ।५।३.१००॥ कृगो भावाकोंः स्त्रियां 'शो वा' स्यात, 'क्यप् च' । क्रिया, कृत्या, कृतिः ॥१०॥ मृगयेच्छा-याञ्चा-तृष्णा-कृपा-भा-श्रद्धा-ऽन्ती ५।३।१०१॥ - एते स्त्रियां निपात्यन्ते ॥१०१॥ परेः स-चरेर्यः ।५।३।१०२॥ परिपूर्वाभ्यामाभ्यां भावाकोंः स्त्रियां 'यः' स्यात् । परिसर्या, परिचर्या ॥ वाऽटाट्यात् ५।३.१०३॥ अटेर्यङन्तात् स्त्रियां भावाकों-'यो वा' स्यात् । अटाट्या, अटाटा ॥ जागुरश्च ।५।३।१०४॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy