SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ४५ परिभवः । अवज्ञान इति किम् ? समन्ताद् भूतिः परिभवः ॥६४॥ यज्ञे ग्रहः ।५।३॥६५॥ परिपूर्वाद् ग्रहेर्यज्ञविषये भावा-ऽकों-'पञ्' स्यात् । पूर्वपरिग्राहः । यज्ञ इति किम् ? परिग्रहोऽर्थस्य ॥६५॥ ___ संस्तोः ।५।३।६६॥ संपूर्वात् स्तोते वाकों- 'पञ्' स्यात्, यज्ञविषये । संस्तावः छन्दोगानाम् ॥६६॥ प्रात् सु-दु-स्तोः ।५।३।६७॥ प्रात् परेभ्य एभ्यो भावाकों-'घ' स्यात् । प्रनावः, प्रद्रावः, प्रस्तावः ।।६७।। अयज्ञे स्त्रः ।५।३।६८॥ प्रपूर्वात् स्त्रो भावाकों- 'ई' स्यात् , न चेद् यज्ञविषयः । प्रस्तारः । अयज्ञ इति किम् ? बर्हिष्णस्तरः ॥६८|| वेरशब्दे प्रथने ।५।३।६९॥ वेः परात् स्रोऽशब्दविषये विस्तीर्णत्वेऽर्थे 'घञ्' स्यात् । विस्तारः पटस्य । प्रथन इति किम् ? तृणस्य विस्तरः । अशब्द इति किम् ? वाक्यविस्तरः ॥६९॥ छन्दो नाम्नि ५।३७०॥ विपूर्वात् स्त्रो गायत्र्यादिसंज्ञाविषये भावाकों-'पञ्' स्यात् । विटारपङ्क्तिः ॥७॥ क्षु-श्रोः ।५।३७१॥ विपूर्वाभ्यामाभ्यां भावाकों-'र्घञ्' स्यात् । विक्षावः, विश्रावः ॥७१।। न्युदो ग्रः ॥५॥३॥७२॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy