SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ४२ श्रीसिदहेमचन्द्रशब्दानुशासनम् परेघः ॥५॥३॥४०॥ परिपूर्वाद् हन्ते-'रल्, घादेशश्च' करणे निपात्यते । परिघोऽर्गला ॥४०॥ हः समाह्नया-ऽऽहयौ यूत-नाम्नोः ।५।३॥४१॥ घूते नाम्नि चार्थे यथासङ्ख्यं समाङ्पूर्वाद् आङ् पूर्वाञ्च हो-'ऽल, हयादेशश्च' निपात्यते । समायः प्राणिधूतम्, आयः संज्ञा ॥४॥ न्यभ्युप-वेर्वा श्चोत ५॥३॥४२॥ एभ्यः पराद् हो भावा-ऽकों-'रल्' स्यात्, तद्योगे 'वा उश्च' । निहवः अभिहवः, उपहवः, विहवः ॥४२॥ आडो युद्धे ५॥३॥४३॥ आडो को युद्धेऽर्थे भावाकों-'रल्' स्यात्, ‘वा उश्च' । आहवो युद्धम् युद्ध इति किम् ? आहायः ॥४३॥ आहावो निपानम् ॥५॥३॥४४॥ निपानं पश्वादिपानार्थो जलाधारः, तस्मित्रथै आइपर्वा हो भावा-उकों-'रल, आहावादेशश्च' निपात्यते । आहावो वीनाम् ॥४॥ भावेऽनुपसर्गात् ।५।३।४५॥ अनुपसर्गाद् भावे हो-'ऽल्' स्यात्, ‘वा उच्च । हवः । भाव इति किम् ? व्याप्ये हायः । अनुपसर्गादिति किम् ? आह्वायः ॥४५॥ हनो वा वधू च ५।३।४६॥ अनुपसर्गाद् हन्तेर्भाव-'ऽर वा' स्यात्, तधोगे च हनो 'व' । वधः घातः ॥४६॥ व्यध-जप-मद्भ्यः ॥५॥३॥४७॥ एभ्योऽनुपसर्गेभ्यो भावा-ऽकत्रों-'र' स्यात् । व्यधः, जपः, मदः ॥४७॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy