SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् उणादयः ।५।२।९३॥ सदद् धातोरुणादयो बहुलं स्युः । कारुः, ईडुः ॥९३॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ पचमस्याध्यायस्य द्वितीयः पादः समाप्तः ॥५॥२॥ अकृत्वाऽऽसननिर्वन्ध-मभित्त्वा पावनी गतिम् । सिद्धराजः परपुर- प्रवेशवशितां ययौ ॥१८॥ [तृतीयः पादः] वर्त्यति गम्यादिः ।५।३१॥ गम्यादयो भविष्यत्यर्थे इन्नाद्यन्ताः साधवः स्युः । गमी ग्रामम्, आगामी ॥१॥ वा हेतुसिद्धौ क्तः ५३॥२॥ वर्त्यदर्थाद् धातोर्धात्वर्थहतोः सिद्धौ सत्यां 'तो वा' स्यात् । मेघश्चेद् वृष्टः सम्पन्नाः सम्पत्स्यन्ते वा शालयः ॥२॥ कषोऽनिटः ।५।३॥३॥ कषेः कृच्छ्र-गहनयोरनिड्धातोर्वर्त्यदर्थात् 'क्तः' स्यात् । कष्टम्, कष्टा दिशस्तमसा | अनिट इति किम् ? कषिताः शत्रवः ॥३॥ भविष्यन्ती ।५।३।४॥ वय॑दर्याद् धातो 'भविष्यन्ती' स्यात् । भोक्ष्यते ॥४॥ अनयतने श्वस्तनी ।५।३।५॥ नास्त्यघतनो यत्र तस्मिन् वय॑त्यर्थे वर्तमानाद् धातोः 'श्वस्तनी' स्यात् । कर्ता । अनयतन इति किम् ? अघ श्वो वा गमिष्यति ॥५॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy