SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्रीसियामचनशबानुशासनम् ३१७ संपरेर्वा ।४।१७८|| संप्रतेरस्मृतौ ।३।३।६९॥ संप्रदानाच्चान्य-यः ।५।१।१५।। संप्राज्जा-सौ ७।३।१५५॥ संप्रासात् ।५।२।६१॥ संप्रोनेः सं-पे ७।१।१२५॥ संबन्धिनां संवन्धे ७।४।१२१॥ संभवदवहरतोश्च ।६।४।१६२॥ संभावनेऽलमर्ये-क्तौ ।५।४।२२॥ संभावने सिद्धवत् ।५।४।४॥ संमत्यसू-तः ७४।८९॥ संमदप्रमदी हर्षे ।५।३।३३॥ संयोगस्या-क् ।२।१।८८॥ संयोगात् ।२।१५२॥ संयोगादिनः ।७।४।५३॥ संयोगादृतः ।४।४॥३७॥ संयोगादृदर्तेः ।४।३।९।। संयोगादेर्वा-ध्येः ।४।३।९५॥ संवत्सरान-च ।६।३।११६॥ संवत्सरात्-णोः ।६।३।९०॥ संविप्रावात् ।३।३।६३॥ संवेः सृजः ।५।२५७॥ संशयं प्राप्ते झये ६।४।९३॥ संसृष्टे ।६।४।५॥ | संस्कृते ।६।४॥३॥ संस्कृते भक्ष्ये ।६।२।१४०॥ संस्तोः ।५।३।६६॥ सः सिजस्तेर्दिस्योः ।४।३।६५।। सक्थ्यक्ष्यः स्वारे ७।३।१२६॥ सखिवणिग्दूताधः ।७।१।६३॥ सख्यादेरेयण् ।६।२।८८॥ सख्युरितोऽशावैत् ।।४।८३॥ सजुषः ।२।१७३।। सजेर्वा ।२।३॥३८॥ सति ।५।२।१९॥ सतीच्छार्यात् ।५।४।२४॥ सतीर्थ्यः ।६।४७८॥ सत्यागदास्तोः कारे ।३।२।११२॥ सत्यादशपये ७।२।१४३।। सत्यार्यवेदस्याः ।३।४।४४॥ सत्सामीप्ये सद्वता ।५।४१॥ सदाधुने-हि ७।२।९६॥ सदोऽप्रतेः-दे: ।२।३।४४॥ सघोऽध-हि ७२९७॥ सनस्तत्रा वा ।४।३।६९॥ सनि ।४।२६१॥ सनीडश्च ।४।४।२५॥ सन्मिक्षाशंसेरुः ॥५॥२॥३३॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy