SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २५८ श्रीसिद्धहेमचन्द्रशन्दानुशासनम् आस्यटिव्रज्यजः क्यप् ।५।३।९७।। | इणोऽभ्रेषे ।५३७५।। आहावो निपानम् ।५।३।४४॥ इतावतो लुक् ।७।२।१४६।। आहिताग्न्यादिषु ।३।१।१५३।। इतोऽक्त्य र्यात् ।२।४।३२॥ आही-दूरे ७।२।१२०॥ इतोऽतः कुतः ।७।२।९०॥ इतोऽनिञः ।६।१७२॥ इकण् ।६।४।१॥ इदंकिमीत्कीः ।३।२।१५३॥ इकण्यथर्वणः ।७।४।४९॥ इदंकिमो-स्य ७।१।१४८॥ इकिश्तित् स्वरूपार्थे ।५।३।१३८॥ इदमः ।२।१।३४॥ इको वा ।४।३।१६।। इदमदसोऽक्येव 19।४।३॥ इङितः कर्तरि ।३।३।२२॥ इदुतोऽस्त्रे-त् 19।४।२१॥ इङितो व्यञ्जना-त् ।५।२१४४।। इनः कच् ७।३।१७०॥ इकोऽपादाने-द्वा ।५।३।१९।। इन्डीस्वरे लुक् ।१।४।७९॥ इयापुंसो-रे ।२।४।१०७।। इन्द्रियम् ७४११७४॥ इच्छार्थे कर्मणः सप्तमी ।५।४।८९॥ इन्द्रे 19॥२॥३०॥ इच्छार्थे सप्तमीपञ्च० ।५।४।२७।। इन्थ्यसंयोगा-द्वत् ।४।३।२१॥ इच्यस्वरे दी-छ ।३।२।७२॥ इन्हन्-स्योः ।१।४।८७॥ इज् युद्धे १७३७४॥ इरंमदः ।५।१।१२७॥ इञ इतः ।२।४७१॥ इर्दरिद्रः ।४।२।९८॥ इञः ७४११॥ इवृद्धिमत्यविष्णौ ।३।२।४३॥ इट इति ।४।३७१॥ इलश्च देशे ।७।२॥३६॥ इट् सिजाशिषो-ने ।४।४।३६॥ इवणदि-लम् ।।२।२१॥ इडेत्पुसि-लुक् ।४।३।९४॥ इवृध-सनः ।४।४।४७॥ इणः ।२191५१॥ इश्च स्थादः ।४।३।४१॥ इणिकोर्गाः ।४।४।२३॥ | इषोऽनिच्छायाम् ।५।३।११२॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy