SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् आथर्वणिका - च |६|३|१६७॥ आदितः | ४|४|७१ || आदेश्छन्दसः प्र० | ६ |२|११२|| आद्यद्वितीय - षाः 1919 |१३| आद्यात् |६|१|२९|| आद्यादिभ्यः | ७|२|८४ ॥ आद्योंऽश एकस्वरः |४|१|२| आ द्वन्द्वे |३|२|३९|| आद्वेरः ।२।१/४१ || आधाराचोप - रे | ३ | ४|२४|| आधारात् |५|१|१३७॥ आधारात् |५|४|६८। आधिक्यानुपूर्व्ये |७|४|७५|| आनायो जालम् |५|३|१३६ || आनुलोम्येऽन्वचा | ५|४|८८|| आपत्यस्य क्यच्व्योः | २|४|११|| आपो ङितां - याम् | १|४|१७| आप्रपदम् |७|१|९५| आबाधे |७|४|८५|| आभिजनात् ।६।३।२१४॥ आम आकम् | २|१|२०|| आमः कृगः | ३|३|७५ ॥ आमन्ताल्वाय्येलावय् | ४ | ३ |८५ ॥ आमन्त्र्ये ।२।२|३२|| आमयाद्दीर्घश्च | ७|२|४८ ॥ आमो नाम् वा | १|४|३१॥ आयस्थानात् |६|३|१५३॥ आ यात् ||२२|| आयुधादिभ्यो- देः | ५|१|९४॥ आयुधादयश्च | ६ | ४|१८|| आरम्भे |५|१|१०|| आरादर्थैः | २|२|७८|| २५७ आ रायो व्यञ्जने | २|१|५|| आर्यक्षत्रियाद्वा | २|४|६६ ॥ आशिषि तु - तङ् ।४।२।११९॥ आशिषि नाथः | ३|३|३६|| आशिषि हनः | ५|१|८० ।। आशिषीणः | ४|३|१०७ ।। आशिष्यकन् ।५।१।७०|| आशिष्याशी : - पञ्च० |५|४|३८|| आशीः क्यात्-हि । ३।३।१३॥ आशीराशा - गे |३ | २|१२०॥ आश्वयुज्या अकञ् | ६ | ३|११९ ॥ आसनः | ७|४|१२०॥ आसन्नादूरार्थे |३|१|२०|| आसीनः । ४|४|११५ । आसुयु-मः ।५।१।२०॥ आस्तेयम् | ६ | ३|१३१|
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy