SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशन्दानुशासनम् २३७ अन्त्यस्वराऽऽदेः ७।४।४३॥ तुरन्त्यस्वरादेवांशस्येग्नि ण्यादौ च 'लुक् स्यात् । करयति, करिष्ठः, करीयान्; पटिमा, पटयति, पटिष्ठः, पटीयान् ॥४३॥ नैकस्वरस्य ।७।४।४४॥ एकस्वरस्य योऽन्त्यस्वरादिरंशः, तस्येन्नि ण्यादौ च 'लुक् न' स्यात् । मजयति, सजिष्ठः, सजीयान् ॥४४॥ दण्डि-हस्तिनोरायने ७४४५॥ अनयोरायनप्रत्ययेऽन्त्यस्वरादे-'लुंग न' स्यात् । दाण्डिनायनः, हास्तिनायनः ॥४५॥ वाशिन आयनौ ७४४६॥ अन्त्यस्वरादे- 'न स्यात् । वाशिनायनिः ॥४६॥ एये जिह्माशिनः ७४॥४७॥ अन्त्यस्वरादे-'लुंग न' स्यात् । जैह्याशिनेयः ॥४७॥ ईनडवा-ऽऽत्मनोः ७४॥४८॥ अन्त्यस्वरादे-'लुंग न स्यात् । अध्वनीनः, आत्मनीनः ॥४८॥ इकण्यथर्वणः ७४४९॥ अन्त्यस्वरादे-लुंग न स्यात् । आयर्वणिकः ॥४९॥ यूनोऽके ७४१५०॥ अन्त्यस्वरादे-लुंग न स्यात् । यौवनिका ॥५०॥ अनोऽट्ये ये ७॥५१॥ अनन्तस्य ट्यवर्जे यादावन्त्यस्वरादे-लुंग न' स्यात् । सामन्यः, वेमन्यः, मूर्धन्यः । अट्य इति किम् ? राज्यम् ॥५१॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy