SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् भवत्वायुष्मद्-दीर्घायुर्देवानांप्रियैकार्थात् १७ २ ९१ ॥ भवत्वाद्यैस्तुल्याधिकरणात् किमयादिसर्वाद्यवैपुल्यबहोः सर्वस्याद्यन्तात् 'पित् तस् वा' स्यात् । स भवान्, ततो भवान्; ते भवन्तः, ततो भवन्तः, आयुष्मान्, तत आयुष्मान्; स दीर्घायुः, ततो दीर्घायुः तं देवानांप्रियम्, ततो देवानांप्रियम् ॥९१॥ एते 'बन्ता' निपात्याः || ९३ ॥ त्रप् च | ७|२|१२|| भवत्वाद्यैरेकार्थात् किमद्द्यादिसर्वाद्यवैपुल्यबहोः सर्वस्याद्यन्तात् 'त्रप् च वा' स्यात् । स भवान्, तत्र भवान्, ततो भवान्; तस्मिन् भवति, तत्र भवति, ततो भवति; आयुष्मदादिनाऽप्येवम् ॥ ९२ ॥ क्व - कुत्रा - त्रेह | ७|२|९३ ॥ १९५ सप्तम्याः | ७ | २|९४॥ | सप्तम्यन्तात् किमद्द्यादिसर्वाथवैपुल्यबहोः 'त्रप्' स्यात् । कुत्र, सर्वत्र, तत्र बहुत्र ॥ ९४ ॥ सदा धुनेदानीं तदानीमेतर्हि |७/२/९६ ॥ किम्-यत्-तत्-सर्वैका -ऽन्यात् काले दा | ७|२|९५ ॥ एभ्यो ङ्यन्तेभ्यः कालेऽर्थे 'दा' स्यात् । कदा, यदा तदा, सर्वदा, एकदा, अन्यदा ||१५|| एते कालेऽर्थे 'निपात्याः' ॥९६॥ स सयो ऽद्य परेद्यव्यहि |७|२|९७॥ एतेऽह्नि काले 'निपात्याः ॥९७॥ पूर्वा ऽपरा-ऽधरोत्तरा ऽन्याऽन्यतरेतरादेद्युस् | ७|२|९८ ॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy