SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १८६ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् आभ्यां शृङ्गाच्च मत्वर्थे 'इनः' स्यात् । फलिनः, फलवान; बर्हिणः, शृङ्गिणः ॥१३॥ मलादीमसश्च ७।२।१४॥ मलान्मत्वर्थे 'ईमस इनश्च' स्यात् । मलीमसः, मलिनः, मलवान् ॥१४॥ मरुत- पर्वणस्तः ७।२।१५॥ आभ्यां मत्वर्ये 'तः' स्यात् । मरुत्तः, मरुत्वान् पर्वतः, पर्ववान् ||१५|| वलि-वटि-तुण्डेभः ७।२।१६॥ एभ्यो मत्वर्थे 'मः' स्यात् । वलिमः, वटिभः, तुण्डिमः, वलिमान् ॥१६॥ ऊर्णा-ऽहं-शुभमो युस् ।७।२।१७॥ एभ्यो मत्वर्थे 'युः' स्यात् । ऊर्णायुः, अहंयुः, शुभंयुः ।।१७।। कं-शंभ्यां युस्-ति-यस्-तु-त-व-भम् ।७।२।१८॥ आभ्यां मत्वर्थे 'एते' स्युः । कंयुः, शंयुः, कंतिः, शंतिः, कंयः, शंयः, कंतुः, शंतुः, कंतः, शंतः, कंवः, शंवः, कंमः, शंभः ॥१८॥ बल-वात-दन्त-ललाटादूलः ७।२।१९॥ एभ्यो मत्वर्थे 'ऊलः' स्यात् । बलूलः, वातूलः, दन्तूलः, ललाटूलः, बलवान् ॥१९॥ प्राण्यादातो लः ७।२।२०॥ प्राण्यगादादन्ताद् मत्वर्थे 'ल.' स्यात् । चूडालः, चूडावान् । प्राण्यङ्गादिति किम् ? जबावान् प्रासादः ॥२०॥ सिष्मादि-क्षुद्रजन्तु-रुग्भ्यः ७२२१॥ सिमादेः क्षुद्रजन्त्वद् रुगच्च मत्वर्थे 'लः' स्यात् । सिध्मलः, सिमवान्, वर्मलः, यूकालः, मूलिः ॥२१॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy