SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ મધ્યમાં પાઠ ૨ ८3 पन्धातु आय प्रत्यय लाग्य पछी ५२स्पीछे. पणायति । पनायति । पयित् पणायते । पनायते । जवयित्-व्यापार सर्थमां पणते। गुपौ-धूप-विच्छि-पणि-पनेरायः ३।४।१ ૨ સુધાતુના ઉપાજ્ય સ્વરનો ગુણ થયે, જો તેના પછી સ્વરાદિ प्रत्यय डोय, तो ऊ थाय छे. गुह् +अ+ति - गोह् + अ+ ति - गूह + अ + ति = गृहति । गोहः स्वरे ४।२।४२ 3 कृप्यातुन ऋनो लु भने नौ ल् थाय छे. कृप् + य + ते= क्लृप्यते . कृप् + अ+ते - कप + अ+ ते - कल्प +अ+ ते = कल्पते। ऋर-लुलं कृपोऽकृपीटादिषु २।३।९९ ४ शद् [शीय ] धातु, शित् प्रत्ययो ५२ छतi मात्मनेपही थाय छे. शीयते। शदेः शिति ३।३।४१ ૫ શમ્ ધાતુની પૂર્વે ઉપસર્ગ ન હોય, તો આત્માનપદી પણ थायछ. क्रमते। क्रमोऽनुपसर्गात् ३।३।४७ F 'असर' 'Gत्सा ४२वो' '५' सेवा अर्थोभा क्रम् मात्मनेपही थाय छे. शास्त्रेऽस्य क्रमते बुद्धिः। वृत्ति-सर्ग-तायने ३।३।४८ 'भारम ४२वो' सेवा अर्थमा प्र भने उप पूर्व क्रम् मात्मनेपही थाय छे. प्रक्रमते, उपक्रमते रन्तुम् । प्रोपादारम्भे ३।३५१
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy