SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ૮૨ મધ્યમા ૧૨ અય્ ધાતુ પર છતાં ઉપસર્ગના ર્નો સ્ થાય છે. परा + अयते = पलायते । उपसर्गस्या પાઠ ૨ २|३|१०० १३धातुने त [क्त ] तथा अन [ अनट् ] प्रत्यय लागीने भाववाय! नपुंसऽ नाम जने छे. गम् + अन = गमनम् । पतनम् । हृ-हरणम् । नृत् + त = नृत्तम्, मयूरस्य, नृत्तम् મોરનો નાચ. क्लीबे क्तः ५।३।१२३ अनट् ५।३।१२४ १४ धातुने अंते रहेला सन्ध्यक्षरनो आ थाय छे. त्रै + अन = त्राणम् । त्रातुम्। ध्यै-ध्यात्वा । ध्यानम् । ध्यायते 5. । आत् सन्ध्यक्षरस्य ४।२।१ ૧૫શિત્ પ્રત્યય પ૨ છતાં ધાતુના અન્ય સન્ધ્યક્ષ૨નો આ થતો नथी. त्रै + अ [ शव्] ते = त्रायते । ध्यै - ध्यायति । न शिति ४।२।२ I V सम् + गच्छ् भ्यारे अर्थ होय त्यारे आत्मनेपट्टी छे. सङ्गच्छते । समो गमृच्छि-प्रच्छिश्रु - वित्स्वरत्यर्ति दृशः ३।३१८४ પાઠ ૨ જો ગણ ૧ લો ચાલુ १ गुप् रक्षा, धूप, विच्छ् गए . पण् अने पन् धातुखोने पोतानो आय प्रत्यय लागे छे. गुप् + आय + अ [ शव्]+ ति - प्र. पाठ ४, नियम १ गोपायति । धूपायति । पण् अने
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy