SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ પાઠ ૧ ७८ મધ્યમાં तृ.मे.व. पु. नं. एनेन । स्त्री एनया। ब. स. दि.- १. पु. न. स्त्री एनयोः । सुशीलौ एतौ तदेनौ गुरवो मानयन्ति । त्यदामेनदेतदो द्वितीया-टौस्यवृत्त्यन्ते २।१।३३ इदमः २।१।३४ ૫ એકપદમાં ધાતુ અને ઉપસર્ગમાં તથા સમાસમાં જે સંધિ થતી હોય તે અવશ્ય કરવી કેમકે ત્યાં વિરામ લેવાનો નથી જ્યાં विरामहोय त्यां संघियती नथी.. नयति।अपेक्षते। सज्जनः । न सन्धिः ११३५२ પ્રથમા સમાપ્તા (मध्यमा પાઠ ૧લો गए. १५ो भ्वादि વર્તમાના – પ્રત્યયો પરમૈપદ | આત્મપદ अ.प. द्वि.प. ५.. | मे.व. द्वि.. ५.. मि [ मिव्] वस् मस् | ए वहे महे सि [सिव्] थस् थ से आथे ध्वे ति [तिव्] तस् अन्ति | ते आते अन्ते वर्तमाना-तिव् तस् अन्ति, सिव् थस् थ, मिव् वस् मस्, ते आते अन्ते, से आथे ध्वे, ए वहे महे, ३।३।६ त्रीणि त्रीण्यन्य-युष्मदस्मदि ३।३।१७ एक-द्वि-बहुषु ३।३।१८
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy