SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ પાઠ ૩૩ પ્રથમ ४७ हन्त बने छे. ह + त्वा = हृत्वा । रावणः सीतां हृत्वा लङ्कां गच्छति । २।१९। सीताने सने भय . प्राक्काले ५।४।४७ ()જો ધાતુની પૂર્વે ઉપસર્ગ વિગેરે કોઈ અવ્યય જોડાયેલો होय तो त्वाने ४ो यथाय छे. आ+नी+य= आनीय । अनञः क्त्वो यप् ३।२।१५४ ।। (રૂ) જો ધાતુને અંતે હ્રસ્વ સ્વર હોય તો એની પૂર્વે – આવે छ. वि + जि + त् + य = विजित्य । हुस्वस्य तः पित्कृति ४।४।११३ ४ त्वा मने तुम् प्रत्ययवाMi हन्तो अव्यय छे. क्त्वातुमम् १।१।३५ ५ सयातुने भूतामा प्रयोगमांत[क्त] प्रत्यय લાગીને કર્મણિભૂતકૃદન્ત થાય છે અને તે કર્મનું વિશેષણ अनेछ. जि+ त = जित । रामेण रावणो जितः ।।म 43 રાવણ જીતાયો. રામે રાવણ જીત્યો. क्त-क्तवतू ५।१।१७४ तत् साप्यानाप्यात् कर्म-भावे कृत्य-क्त-खलाश्च ३।३।२१ ६ धातुने भूत भावे प्रयोगमा त [क्त] प्रत्यय લાગીને ભાવેભૂત કૃદન્ત થાય છે અને તે નપુંસકલિંગ अवयनमा १५२राय छे. भू+ त = भूत । दिवसेन भूतम् हिवस वडे थवायु. (हवस थयो.) रामेण जितम् । तत् साप्यानाप्यात् कर्म-भावे कृत्य-क्त खलाश्च ३।३।२१ क्त-क्तवतू ५।१।१७४
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy