SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ પાદઃ ૧ સપ્તમોડધ્યાયઃ ૪૩૧ ५१ तस्याहे क्रियायां वत् । ६९ य्ववर्णाल् लघ्वादेः ३-१५-१२ । २-२२-V,३-१५-१६ ५२ स्यादेरिवे १-४६-१०, ७० पुरुष-हृदयादसमासे ३-१५-१३ प.नि. ४१ ५३ तत्र ३-१५-१४ ७२ योपान्त्याद् गुरूपोत्त५४ तस्य ३-१५-१४ मादसुप्रख्यादकञ् ५५ भावे त्व-तल् ३-१५-१६ १-४६-१२,३-१५-१२ | ७३ चौरादेः ३-१५-१६ ५८ पृथ्वादेरिमन् वा ७८ शाकट-शाकिनौ क्षेत्रे २-२२-१५,३-१५-१५ | ३-१५-१७ ५९ वर्ण दृढादिभ्यष् ट्यण ७९ धान्येभ्य ईनञ् च वा ३-१५-१५ ३-१५-१७ ६० पति-राजान्त-गुणाङ्ग- | ८८ कर्णादे र्मूले जाहः राजादिभ्यः कर्मणि च ३-१५-१८ २-२२-V,३-१५-१६ ८९ पक्षात् ति. ३-१५-१८ ६१ अर्हतस्तोन्त च ९० हिमादेलुः सहे २-२२-V,३-१५-१६ ३-१५-१९ ६२ सहायान वा३-१५-१६ ९१ बल-वातादूलः ६३ सखि-वणिग्-दूताद्यः ३-१५-१९ ३-१५-१६ | ९२ शीतोष्ण-तृप्रादालुरसहे ६४ स्तेनान् न-लुक् च ३-१५-२० ३-१५-१६ | ९३ यथामुख-संमुखादीनः ६५ कपि-ज्ञातेरेयण तद् दृश्यतेऽस्मिन् ३-१५-१६ ३-१५-२१ ६६ प्राणि-जाति-वयोऽर्था- | ९४ सर्वादेः पथ्यङ्ग-कर्म दञ् ३-१५-१६ | पत्र-पात्र-शरावं ६७ युवादेरण ३-१५-१६ | व्याप्नो-ति ३-१५-२२
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy