SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ४30 સપ્તમોડધ્યાયઃ પાદ: ૧ सप्तमोऽध्यायः पाह: १ । २० प्रतिजनादेरीनञ् १ यः ३-१५-१ ३-१५-८ २ वहति रथ-युग-प्रासङ्गात् २१ कथादेरिकण ३-१५-८ ३-१५-२ २८ ईयः ३-१५-९ ३ धरो यैयण ३-१५-२ | २९ हविरन्नभेदादपूपादे ? ६ हल-सीरादिकण् __ वा ३-१५-९ ३-१५-३ ३० उवर्ण-युगादेर्यः ३-१५-९ ७ शकटादण ३-१५-२ ३५ तस्मै हिते ३-१५-१० ८ विध्यत्यनन्येन ३-१५-३ ३७ प्राण्यङ्ग-रथ-खल-तिल ९ धन-गणाल् लब्धरि यव-वृष-ब्रह्म-माषाद् ३-१५-४ यः ३-१५-१० ११ हृद्य-पद्य-तुल्य-मूल्य ३८ अव्यजात् थ्यप् वश्य-पथ्य-वयस्य ३-१५-१० धेनुष्य-गार्हपत्य-जन्य ४० भोगोत्तर-पदात्मभ्याधर्म्यम् ३-१५-५ मीनः ३-१५-१० १२ नौ-विषेण तार्यवध्ये ४१ पञ्च-सर्व-विश्वाज जनात् ३-१५-६ १३ न्यायार्थादनपेते कर्मधारये ३-१५-१० ३-१५-७ ४२ महत्-सर्वादिकण् १५ तत्र साधौ ३-१५-८ ३-१५-१० ४३ सर्वाण्णो वा ३-१५-१० १६ पथ्यतिथि-वसति स्वपतेरेयण ३-१५-८ ४४ परिणामिनि तदर्थे १७ भक्ताण णः ३-१५-८ ३-१५-११ १८ पर्षदो ण्य-णौ ३-१५-८ ४५ चर्मणि अञ् ३-१५-११ १९ सर्वजनाण्ण्येनौ ४६ ऋषभोपानहाञ् ज्यः । ३-१५-८ | ३-१५-११
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy