SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ૩૯૨ દ્વિતીયોડધ્યાયઃ पाह: 3 ६९ पञ्चम्यपादाने १-२५-५ | ९४ एष्यद्-ऋणेनः ३-९- ७० आङा-ऽवधौ २-३२-V | ९५ सप्तम्यधिकरणे १-२६-५ ७१ पर्यपाभ्यां वर्षे ९९ व्याप्ये क्तेनः ३-१५-1 २-३२-IV | १०६ यद्-भावो भाव७२ यतः प्रतिनिधि-प्रति- | लक्षणम् १-४०-९ दाने प्रतिना १-२९-६ | १०८ षष्ठी वा-ऽनादरे ७५ प्रभृत्यन्यार्थ-दिगशब्द १-४०-१० बहिरारादितरैः२-३२-VI | १०९ सप्तमी चा-ऽविभागे ७७ गुणादस्त्रियां नवा निर्धारणे १-४५-७ १-२९-५ | १११ अधिकेन भूयसस्ते ७८ आरादर्थैः २-१८-|| प.नि.३ ८१ शेषे १-२६-४ | ११३ पृथग् नाना पञ्चमी च ८२ रि-रिष्टात्-स्ताद् ११४ ऋते द्वितीया च । अस्तात्-अस्-अतस् २-१८-III आता त-प-६ | ११५ विना ते तृतीया च ८३ कर्मणि कृतः ३-७-I १-२५-७ ८६ कर्तरि ३-९-V ११६ तुल्या-ऽथै स्तृतीया८८ कृत्यस्य वा ३-७-x षष्ठ्यौ १-३८-४ ८९ नोभयो हेतौ ११७ द्वितीया-षष्ठ्यौ एनेन ९० तृन्-उदन्ता-ऽव्यय अनञ्चेः त-प-७ क्वसा-ऽऽना-ऽतृश | १२० असत्त्वा-ऽऽरादर्थात् टाशतृ-ङि-णकच ङसि-यम् २-१८-|| खलर्थ-स्य ३-८-|| १२४ गुरावेकश्च १-३२-४ ९१ क्तयोरसदाधारे ३-७-६८ थी ७२ । ।३ पादः षत्व-त्व ९२ वा क्लीबे प. नि. ४० | ६ प्रत्यये त-प-८ ९३ अकमेरुकस्य ३-८-|| ७ रोः काम्ये त-प-८
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy