SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ દ્વિતીયોડધ્યાયઃ पाह: २ अ-नी - खाद्यदि-ह्वा-शब्दाय क्रन्दाम् २- ३६-५ ८ ह्र-क्रो र्नवा २-३६-७ २० अधेः शीङ्-स्था-ऽऽ २-१३-V सामाधारः २४ साधकतमंकरणं १-२३-३ २५ कर्माभिप्रेयः सम्प्र दानम् १-२४-४ २६ स्पृहे र्व्याप्यं वा १-३४-३ २७ क्रुद्-दुहेर्ष्या-ऽसूयार्थे र्यं प्रति कोपः १-३४-४ २८ नोपसर्गात् क्रुद्-दुहा १-३४-५ २९ अपायेऽवधिरपादानम् १-२५-६ ३० क्रियाश्रयस्या -ऽऽधारो ऽधिकरणम् १-२६-६ ३१ नाम्नः प्रथमैक-द्वि-बहौ १-१७-४ ३२ आमन्त्र्ये १-२७-१ ३३ गौणात् समया-निकषा - हा - धिगन्तरा - ऽन्तरेणा Sति येन तेनैर्द्वितीया १-३६-४ ३४ द्वित्वेऽधोऽध्युपरिभिः ३-१८-II ३५ सर्वोभयाभि-परिणातसा त-प-५ ૩૯૧ ३६ लक्षण - वीप्स्येत्थंभूतेष्वभिना प. नि. ८ ३७ भागिनि च प्रति- पर्यनुभि: प.नि. ९ ४० कर्मणि १-२०-२ ४१ क्रियाविशेषणात् १-३६-३ ४२ कालाऽध्वनो र्व्याप्तौ २-११- IV, २-१३-IV ४४ हेतु-कर्तृ- करणेत्थंभूतलक्षणे १-२३-२, १-२९-४, १-३०-५ १-२३-४ ४५ सहार्थे ४६ यद्-भेदैस्तद्वदाख्या ६८ शक्तार्थ १-३८-३ १-४२-५ ४७ कृताद्यैः ५३ चतुर्थी १-२४-३ ५४ ताद १-२४-५ ५५ रुचि कृप्यर्थ - धारिभिः प्रेयविकारोत्तमर्णेषु १-३४-६, २-२-V, २-३६-१२ ६१ तुमोर्थे भाववचनात् ३-९-॥ -वषड्-नमः स्वस्ति - स्वाहा स्वधाभिः १-२४-६
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy