SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ ઉત્તમ ૩૭૯ उशम् सम् स्वयम् वि भने प्रथा ५२ भू पातुने उ [डु] प्रत्यय थाय छे. शम् भवति शंभुः - शंकरः। संभुः जनिता । स्वयंभुः। विभुः व्यापकः। प्रभुः स्वामी। शं-सं-वि-प्रात् भुवो डु: ५।२।८४ उ७पू धातुथी हेवता तामां इत्र प्रत्यय थाय छे. पुनाति पवते वा पवित्रोऽर्हन् । पुव इत्रो दैवते ५।२।८५ 3८ नी दा गए-२. शस् यु युज् स्तु तुद् सि सिच् मिह पत् पा भने नह पातुथी ४२मा त्रट प्रत्यय थाय छे. नयति अनेन नेत्रम् । दान्ति अनेन दात्रम् । शस्त्रम् । योत्रम् । नी-दांव-शसू-यु-युज-स्तु-तुद-सि-सिच-मिह-पत पा-नहस्त्रट ५।२।८७ ૩૯ (પાઠ ૯) અવશ્યભાવ અને દેવાદારપણું જણાતું હોય તો धातुथी तभi इन् [णिन्] प्रत्यय भने कृत्य प्रत्ययो थाय छे. अवश्यंकारी । शतं दायी। अवश्यंगेयोगीतस्य । णिन् चावश्यकाधमर्ये ५।४।३६ ૪૦ (પાઠ ૧૦) બંધના નામના વિષયવાળા કરણવાચિ શબ્દથી પર રહેલ વન્યૂ ધાતુથી તેજ ધાતુના સંબંધમાં પણ વિકલ્પ थाय छे. क्रौञ्चबन्धं बद्धः । य पक्षिना मारवाणा બંધવડે બાંધેલો. बन्धेर्नाम्नि ५।४।६७ ૪૧નપુંસક લિંગમાં વિહિત રૂપ્રત્યયના કર્તાને ષષ્ઠી विमति विपे थती नथी. मयूरस्य मयूरेण वा नृत्तम् । वा क्लीबे २।२।९२ ४२ (416 १५) समासना विषयमा न होय सेवा पुरुष भने हृदय शथी अण् भने त्व तल् थाय छे. पौरुषम् ।
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy