SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ उ७८ ઉત્તમ પરિશિષ્ટ चर्यम् आचर्यम् भवता । चर्य आचर्यो देशः । आचार्यो गुरुः ध्यण चरेरास्त्व गुरौ ५।१।३१ 30वर्य उपसर्या अवद्य भने पण्य शो अनुभे पेय (પાસે જવા-સેવવા યોગ્ય) ઋતુમતી ગર્લ્સ અને વિક્રેય अर्थमा य प्रत्ययान्त निपात थाय छे. वर्या उपेया वर्यः उपेयः। उपसर्या ऋतुमती । अवधं गद्यम् । पण्यं विक्रेयम् । वर्योपसर्यावद्य-पण्यमुपेयर्तुमती-गद्य-विक्रये ५।१।३२ उ१स्वामी भने वैश्य अर्थमां ऋ धातुथी. य थाय छे. अर्यः स्वामी । अर्यो वैश्यः । अर्यतेऽभिगम्यते आर्यः ध्यण स्वामि-वैश्येऽर्य: ५।१।३३।। ૩૨ આશિક્ (ઈષ્ટની પ્રાર્થના) અર્થ ગમ્ય હોય તો ધાતુથી ૩ प्रत्यय थाय छे. नन्दतात् इति आशास्यमानः नन्दकः । आशिष्यकन् ५।१७० ૩૩આશિષના વિષયમાં સંજ્ઞા હોય તો ધાતુથી તિ પ્રત્યય भने कृत् प्रत्ययो सर्वे थाय छे. शाम्यात् शान्तिः । रंषीष्ट इति आशंसितः रन्तिः । वीरो भूयात् इति वीरभूः । तिक्-कृतौ नाम्नि ५।१७१ ३४ (416 ८) पूङ भने यज पातुथी शान प्रत्यय थाय छे. पवते पवमानः । यजति यजते वा यजमानः । पूङ्-यजः शान: ५।२।२३ उपसासहि वावहि चाचलि भने पापति शो यङन्त सह वह चल् भने पत् पातुने ङि प्रत्यय दासाने बने छे. ङौ सासहि-वावहि-चाचलि-पापति ५।२।३८
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy