SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ૩૭૨ ઉત્તમા તદ્ધિત-પરિશિષ્ટ २४ नासिका नो (१) तस् प्रत्यय ५२ छत नस् थाय छे. नासिकायाः नासिकायां वा नस्तः । नस् नासिकायाः तस्-क्षुद्रे ३।२।९९ (२) य प्रत्यय ५२ छतi, [ सिवाय नस् थाय छे. नासिकायै हितम्, तत्र भवं वा नस्यम् । वर्णों नासिक्यः । येऽवणे ३।२।१०० २५ सिरस् नो - (१) य प्रत्यय ५२ छतi, शीर्षन् थाय छ, ५९ केश भi विडपे थाय छ. शिरसि भवः शीर्षण्यः स्वरः व्रणो वा। शिरसे हितम् शीर्षण्यं तैलम् । शीर्षण्याः शिरस्याः केशाः। शिरसः शीर्षन् ३।२।१०१ केशे वा ३।२।१०२ (२) स्वहि तद्धित ५२ ७i, शीर्ष थाय छे. शिरसि कृतम् शैर्षम् । शिरसा तरति शार्षिकः । शीर्षः स्वरे तद्धिते ३।२।१०३ २६ ईय प्रत्यय भने कारक ५२ छतi, अन्य नो अन्यद् थाय छे. अन्यस्येदम् अन्यदीयम् । अन्यस्य कारकः अन्यत्कारकः । ईय-कारके ३।२।१२१ इति श्रीमद्नेमचन्द्रात्मज-पण्डितशिवलाल-विरचितम् श्रीसिद्धहेमसारांशानुवादप्रक्रियारूपं संस्कृतव्याकरणम् समाप्तम् एवं च श्रीहैमसंस्कृतप्रवेशिकानां प्रथमा-मध्यमोत्तमानां नियमावलिरपि ससूत्रा समाप्ता विक्रमार्कसंवत् २०४० तमेऽब्दे चैत्रशुक्ल-पञ्चमीवासरे।
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy