SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ તદ્ધિત-પરિશિષ્ટ ઉત્તમાં ૩૭૧ વિશેષ્યના વશથી થયેલ સ્ત્રીલિંગ શબ્દ, પુંવત્ પુલિંગ જેવો થાય છે. १ श्येनीवाचरित श्येतायते । श्येत - स३६, स्त्रीलिंगेश्येनी २ दर्शनीयां मन्यते दर्शनीयमानी अयम् अस्याः । उ अजायै हितम् अजथ्यं यूथम्। भूतपूर्व पट्वी पटुचरी। क्य-मानि-पित्तद्धिते ३।२।५० २०५२त: स्त्रीलिंग भने ५२त: ति स्त्रीलिंग, णि प्रत्यय અને તદ્ધિતનો કારાદિ તથા સ્વરાદ્રિ પ્રત્યય પર છતાં પુંવત્ થાય છે. १ पट्वीमाचष्टे पटयति । श्येन्यां साधुः श्येत्यः। भवत्या इदम् भावत्कम् । भवदीयम् । २ हस्तिनानां समूहो हास्तिकम्। जातिश्च णि-तद्धितय-स्वरे ३।२।५१ २१रित् (र इत् पाणो) प्रत्यय ५२ छdi, परत: स्त्रीलिंग श पुंवत् थाय छे ऊङ् सिवाय. पट्वी प्रकारोऽस्याः पटुजातीया । ईषद्-अपरिसमाना पटवी पटुदेशीया। रिति ३१२१५८ २२ हृदय नो लास् भने लेख उत्त२५६ ५२ छतां तभ४ अण् अन य प्रत्यय ५२ छतi, हृद् थाय छे. हृदयस्य लासः हल्लासः । हृदयं लिखति हल्लेखः। हृदयस्येदम् हार्दम् । हृदयस्य प्रियः हृद्यः । हृदये भवं, हृदयाय हितम् हृद्यम् । हृदयस्य हद् लास-लेखा-ऽण्-ये ३।२।९४ २3य प्रत्यय ५२ छतi, पाद नो पद् थाय छे. पादौ विध्यन्ति पद्याः शर्कराः । पादयोर्भवाः पद्याः । पांशवः । पादाभ्यां हितम् पद्यम् घृतम्। हिम-हति-काशि-ये पत् ३।२।९६
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy