SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ३४ પ્રથમ પાઠ ૨૫ ૨ થી શરૂ થતા બહુવચનના પ્રત્યયો લાગતાં પૂર્વના મનો ए थाय छे. बालेभ्यः। एद् बहु-स्-भ्-ओसि १।४।४ 3 यतु विमति संमहानने थायछ.शिष्याय ज्ञानं यच्छति । चतुर्थी २।२।५३ ४ (अ) लेने मापवामां आवे, ते संप्रहान. याचकेभ्यो धनं यच्छति। (आ)भ अथवा यापरीनेनीसाथे श्रद्धा, 6451२, કીર્તિ, દુઃખનાશ વિગેરેની ઈચ્છાથી ખાસ વિશિષ્ટ સંબંધ २वामां आवे, ते संप्रहान. शिष्याय धर्मं कथयति।देवेभ्यो नमति । कर्माभिप्रेयः सम्प्रदानम् २।२।२५ ५ भाटे, पास्ते, सारु, हे, मर्थे सेवा अर्थमा यतुथा विमति थाय छे. कुण्डलाय हिरण्यम् । तादर्थ्ये २।२।५४ ६ नमस् : स्वस्ति अव्यय साथे ये नामने यतुर्थी વિભક્તિ થાય છે. नमस् नम२४१२. स्वस्ति इत्या. नमो देवेभ्यः । स्वस्ति सङ्घाय । शक्तार्थ-वषड्-नमः - स्वस्ति-स्वाहा-स्वधाभिः २।२।६८ પાઠ ૨૫ મો પંચમી વિભક્તિ । अ॥२ पछी अस्पंयमी सवयननो आत्थाय छे. बालात् । ङे-ङस्यो र्यातौ ११४६
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy