SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ પ્રથમ पाठ २३-२४ પાઠ ૨૩ મો તૃતિયા વિભક્તિ | अ॥२ ५छी आ नो इन थाय छे. बालेन । ___टा-ङ्सोरिन-स्यौ ११४५ || अ५२ पछी भिस्नो ऐस्थायछे. बालैः ।५।६ १७, नियम १. भिस् ऐस् १।४।२ १ भ्याम् प्रत्यय लागत पूर्वन। अनी आ थाय छे. बाल+ भ्याम् = बालाभ्याम् । अत आः स्यादौ जस्-भ्याम्-ये १।४।१ २ तृतीया विमति ४२५॥ने थाय छे. दण्डेन चलति । हेतु-कर्तृ-करणेत्थंभूतलक्षणे २।२।४४ ૩ જેના વડે ક્રિયા કરાય તે કરણ, એટલે કે ક્રિયા કરવામાં બહુ ४ उपयोगी साधन. पादाभ्यां गच्छति । साधकतमं करणम् २।२।२४ ૪ “સાથે' એવો અર્થ જણાતો હોય ત્યારે તેના સંબંધવાળા નામને તૃતીયા વિભક્તિ થાય છે. सह (अव्यय) साथे, पुत्रो जनकेन सहगच्छति।पुत्रो जनकेन गच्छति । सह विना ५ तृतीया थाय छे. सहार्थे २।२।४५ પાઠ ૨૪ મો ચતુર્થી વિભક્તિ | अ२ पछी एनो यथाय छे. देवाय । डे-ङस्यो र्यातौ १।४।६ १ य प्रत्यय दात पूर्वन। अनी आ थाय छे. बालाय । अत आः स्यादौ जस्-भ्याम्-ये १।४।१ W
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy